अनुवंश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुवंश¦ अव्य॰ वंशे विभक्त्यर्थे अव्ययी॰। वंशे इत्यर्थे तत्रभवः परिमुखा॰ ञ्य। आनुवश्यस्तत्र भवे त्रि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुवंशः [anuvaṃśḥ], [वंशमनुगतो वृत्तान्तः]

A genealogical table; तत्रानुवंशो रुद्रस्य तं निबोध युधिष्ठिर Mb.3.114.1. यत्रानुवंशं भगवान् जामदग्न्यस्तथा जगौ Mb.

Modern race or species; new family. -शम् ind. अत्रानुवंशं पठतः शृणु मे कुरुनन्दन Mb.3.129.8.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुवंश/ अनु-वंश m. a genealogical list or table

अनुवंश/ अनु-वंश m. collateral branch of a family Hariv.

अनुवंश/ अनु-वंश mf( आ)n. , of a corresponding family , of equal birth.

"https://sa.wiktionary.org/w/index.php?title=अनुवंश&oldid=486300" इत्यस्माद् प्रतिप्राप्तम्