अनुवच्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुवच् [anuvac], 2 P.

To say or speak after or for one; येषां द्विजानां सावित्री नानूच्येत यथाविधि Ms.11.191.

To repeat, recite, reiterate; शतमनूच्यमायुष्कामस्य Ait. Br.; learn, study; परोवरं यज्ञो$नूच्यते Śat. Br.; वेदमनूच्या- चार्योन्तेवासिनमनुशास्ति Tait. Up.1.1. अरण्ये$नूच्यमान- त्वादारण्यकम् Sāy., see अनूचान below.

To concede the point, assent to, yield.

To name, call. -Caus. To cause to recite; to read to oneself (before reading aloud); oft. used in dramas; उभे नाम मुद्राक्षराण्यनुवाच्य परस्परमवलोकयतः Ś.1; अनुवाचय तावत् यद्यविरुद्धं श्रोष्यामि V.2; Mu.1; अनुवाचितलेखममात्यमवलोक्य M.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुवच्/ अनु- to recite the formulas inviting to the sacrificial ceremony; to repeat , reiterate , recite; to communicate; to study:Caus. -वचयति, to cause to recite the inviting formulas , to cause to invite for some sacrificial act Ka1tyS3r.

"https://sa.wiktionary.org/w/index.php?title=अनुवच्&oldid=200227" इत्यस्माद् प्रतिप्राप्तम्