अनुवद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुवद् [anuvad], 1 P.

To imitate in speaking, mock (with acc.); गिरं नः...अनुवदति शुकस्ते मञ्जुवाक् पञ्जरस्थः R.5.74 repeat; उक्तमनुवदति Sk.; (P. & A.) to resound, echo; अनुवदति वीणा P.I.3.49 Sk. अनुवदते कठः कलापस्य ibid.; सभा- भित्तिप्रतिध्वानैर्भयादन्ववदन्निब Śi.2.67 echoed and approved also; घोषस्यान्ववदिष्टेव लङ्का पूतक्रतोः पुरः Bk.8.29.

To repeat or say again by way of explanation, illustration or corroboration; see Kull. on Ms.1.74;2.6.

To repeat, tell, say (generally); निजमनोरथमनुबदन्त्या Dk.21.

To abuse, rail at. -Caus. To cause to resound or echo.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुवद्/ अनु- P. (with acc. )to repeat the words of; to imitate (in speaking); to resound; to repeat , insist upon; (according to Pa1n2. 1-3 , 49 , also A1. if without object or followed by a Gen.) Pass. ( अनू-द्यते)to be expressed correspondingly; See. अनुदितs.v.

"https://sa.wiktionary.org/w/index.php?title=अनुवद्&oldid=200232" इत्यस्माद् प्रतिप्राप्तम्