सामग्री पर जाएँ

अनुवर्तिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुवर्तिन् [anuvartin], a.

Following, obeying, conforming to, with acc. or in comp.; कश्च लक्ष्मणमुक्तानां रामकोपानुवर्तिनाम् । शराणामग्रतः स्थातुं शक्तो देवासुरेष्वपि ॥ Rām.5.51.19. राक्षसा- श्चापि गृह्यन्ते नित्यं छन्दानुवर्तिभिः Pt.1.69; नराधिपा नीचजनानु- वर्तिनः 1.383.

Guided by, following the advice of; obedient, faithful, compliant; अनुवर्तिनि कलत्रे Pt.1.11, भृत्यानामनुवर्तिनाम् 298.

Like, resembling, worthy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुवर्तिन्/ अनु-वर्तिन् mfn. following , compliant , obedient , resembling.

"https://sa.wiktionary.org/w/index.php?title=अनुवर्तिन्&oldid=200241" इत्यस्माद् प्रतिप्राप्तम्