अनुवस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुवस् [anuvas], To clothe, cover; सोमस्त्वा राजा अमृतेनानु बस्ताम् Rv.6.75.18.

अनुवस् [anuvas], 1 P. To dwell near to or along with (with acc.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुवस्/ अनु- to clothe , cover RV. vi , 75 , 18 AV. etc.

अनुवस्/ अनु- to settle after another( acc. ); to dwell near to; to inhabit along with:Caus. -वासयति, to leave (the calf) with (the cow) TBr.

"https://sa.wiktionary.org/w/index.php?title=अनुवस्&oldid=200250" इत्यस्माद् प्रतिप्राप्तम्