सामग्री पर जाएँ

अनुवाद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुवादः, पुं, (अनु + वद् + घञ् ।) कुत्सितार्थवाक्यं । इति शब्दरत्नावली ॥ पुनरुक्तिः । उक्तस्य पुनः- कथनं । यथा, -- “विरोधे गुणवादः स्यादनुवादोऽवधारिते । भूतार्थवादस्तद्धानादर्थवादस्त्रिधा मतः” ॥ इति शुद्धितत्त्वटीका ॥ वाचारम्भनमात्रं । यथा, -- “विनानुवादं न च तन्मनीषितं सम्यग्यतस्त्यक्तमुपाददत् पुमान्” । इति श्रीभागवतं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुवाद¦ पु॰ अनु + वद--घञ्। विधिप्राप्तस्य वाक्यान्तरेणकथने यथा अग्निहोत्रं जुहोतीति वाक्येन प्राप्तस्य होमस्यु[Page0185-a+ 38] दध्ना जुहोतीति वाक्येन पुनरनुवादेन दधिकरणकत्व-मात्रं तत्र विधेयम्। तत्र होमस्यानुवादः एवमन्यत्राप्यूह्यम्अनुवादः पूर्ब्बस्येति का॰

४ ,

३ ,

१८ ,
“य इष्ट्येत्यनेन वाक्येनपौर्णमास्याममावस्यायां वा विकृतीनामनुष्ठानमुच्यते तच्चप्रकृतितः प्राप्तमेव अतः कारणात् य इष्ट्येत्यनुवाद इतितद्व्या॰। अनुवादश्च त्रिविध भूतार्थानुवादः स्तुत्यर्थानुवादःगुणानुवादश्चेति। तत्र सदेव सौम्येदमग्र आसीदित्यादौ भूता-र्थानुवादः।
“वायुर्वैक्षिपिष्ठा देवतेत्यादौ, स्तुत्यर्थानुवादः। वायव्यं श्वेतं छागनालभतेत्यादौ, प्राप्ताया वायुदेवतायाःस्तुत्यर्यत्वात् तस्य स्तुन्यर्यानुवादत्वम्। अग्निहोत्रं जुहोतीतिप्राप्तस्याग्निहोत्रहोमस्य गुणविधानार्थं प्रवृत्तं दध्ना जुहो-तीत्यादि गुणानुवादः। एवसन्यान्यप्युदाहार्य्याणि। अनु-क्षणकथने।
“क उत्तमः श्लोकगुणानुवादात् पुमान् विर-ज्येत विना पुशुघ्नादिति” भाग॰
“सिद्धोपदेशे च
“अनुवादेचरणानामिति” पा॰।
“सिद्धोपदेशे” इति सि॰ कौ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुवाद¦ m. (-दः)
1. Abuse, reviling.
2. Tautology, repetition.
3. Confor- mity to what has been previously said or explained. E. अनु low, or after, and वाद from वद् to speak, with घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुवादः [anuvādḥ], 1 Repetition (in general); गुण˚ K.26.

Repetition by way of explanation, illustration or corroboration; अनुवादे चरणानाम् P.II.4.3. (सिद्धस्योपन्यासे Sk.)

Explanatory repetition or reference to what is already mentioned, such as paraphrase or free translation; particularly, any portion of the Brāhmaṇas which comments on, illustrates, or explains a Vidhi or direction previously laid down and which does not itself lay down any directions; a supplementary repetition, opp. to विधि 'authoritative or direct injunction'; विधिविहितस्य अनुवचनमनुवादः । नानुवादपुनरुक्तयोः विशेषः शब्दाभ्या- सोपपत्तेः Nyāya sūtra; cf. also विध्यनुवादयोर्विधिर्ज्यायान्, अपू- र्वार्थप्रकल्पत्वादिति ŚB. on MS.1.6.3. It is of 3 kinds: भूतार्थ˚ (सदेव सौम्येदमग्र आसीत्); स्तुत्यर्थ˚ (वायुर्वै क्षेपिष्ठा देवता) and गुण˚ (अग्निहोत्रं जुहोति इत्युक्ते दध्ना जुहोति इति गुणविधानात्); see अर्थवाद also.

Corroboration, confirmation.

Slander, abuse, reviling.

Advertisement, notice; report, rumour.

Commencement of speech (वाचारम्भणमात्रम्).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुवाद/ अनु-वाद m. saying after or again , repeating by way of explanation , explanatory repetition or reiteration with corroboration or illustration , explanatory reference to anything already said

अनुवाद/ अनु-वाद m. translation

अनुवाद/ अनु-वाद m. a passage of the ब्राह्मणs which explains or illustrates a rule( विधि)previously propounded (such a passage is sometimes called अनुवाद-वचन)

अनुवाद/ अनु-वाद m. confirmation Nir.

अनुवाद/ अनु-वाद m. slander , reviling L.

"https://sa.wiktionary.org/w/index.php?title=अनुवाद&oldid=486313" इत्यस्माद् प्रतिप्राप्तम्