सामग्री पर जाएँ

अनुवाद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुवादः, पुं, (अनु + वद् + घञ् ।) कुत्सितार्थवाक्यं । इति शब्दरत्नावली ॥ पुनरुक्तिः । उक्तस्य पुनः- कथनं । यथा, -- “विरोधे गुणवादः स्यादनुवादोऽवधारिते । भूतार्थवादस्तद्धानादर्थवादस्त्रिधा मतः” ॥ इति शुद्धितत्त्वटीका ॥ वाचारम्भनमात्रं । यथा, -- “विनानुवादं न च तन्मनीषितं सम्यग्यतस्त्यक्तमुपाददत् पुमान्” । इति श्रीभागवतं ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुवाद¦ पु॰ अनु + वद--घञ्। विधिप्राप्तस्य वाक्यान्तरेणकथने यथा अग्निहोत्रं जुहोतीति वाक्येन प्राप्तस्य होमस्यु[Page0185-a+ 38] दध्ना जुहोतीति वाक्येन पुनरनुवादेन दधिकरणकत्व-मात्रं तत्र विधेयम्। तत्र होमस्यानुवादः एवमन्यत्राप्यूह्यम्अनुवादः पूर्ब्बस्येति का॰

४ ,

३ ,

१८ ,
“य इष्ट्येत्यनेन वाक्येनपौर्णमास्याममावस्यायां वा विकृतीनामनुष्ठानमुच्यते तच्चप्रकृतितः प्राप्तमेव अतः कारणात् य इष्ट्येत्यनुवाद इतितद्व्या॰। अनुवादश्च त्रिविध भूतार्थानुवादः स्तुत्यर्थानुवादःगुणानुवादश्चेति। तत्र सदेव सौम्येदमग्र आसीदित्यादौ भूता-र्थानुवादः।
“वायुर्वैक्षिपिष्ठा देवतेत्यादौ, स्तुत्यर्थानुवादः। वायव्यं श्वेतं छागनालभतेत्यादौ, प्राप्ताया वायुदेवतायाःस्तुत्यर्यत्वात् तस्य स्तुन्यर्यानुवादत्वम्। अग्निहोत्रं जुहोतीतिप्राप्तस्याग्निहोत्रहोमस्य गुणविधानार्थं प्रवृत्तं दध्ना जुहो-तीत्यादि गुणानुवादः। एवसन्यान्यप्युदाहार्य्याणि। अनु-क्षणकथने।
“क उत्तमः श्लोकगुणानुवादात् पुमान् विर-ज्येत विना पुशुघ्नादिति” भाग॰
“सिद्धोपदेशे च
“अनुवादेचरणानामिति” पा॰।
“सिद्धोपदेशे” इति सि॰ कौ॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुवाद¦ m. (-दः)
1. Abuse, reviling.
2. Tautology, repetition.
3. Confor- mity to what has been previously said or explained. E. अनु low, or after, and वाद from वद् to speak, with घञ् aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुवादः [anuvādḥ], 1 Repetition (in general); गुण˚ K.26.

Repetition by way of explanation, illustration or corroboration; अनुवादे चरणानाम् P.II.4.3. (सिद्धस्योपन्यासे Sk.)

Explanatory repetition or reference to what is already mentioned, such as paraphrase or free translation; particularly, any portion of the Brāhmaṇas which comments on, illustrates, or explains a Vidhi or direction previously laid down and which does not itself lay down any directions; a supplementary repetition, opp. to विधि 'authoritative or direct injunction'; विधिविहितस्य अनुवचनमनुवादः । नानुवादपुनरुक्तयोः विशेषः शब्दाभ्या- सोपपत्तेः Nyāya sūtra; cf. also विध्यनुवादयोर्विधिर्ज्यायान्, अपू- र्वार्थप्रकल्पत्वादिति ŚB. on MS.1.6.3. It is of 3 kinds: भूतार्थ˚ (सदेव सौम्येदमग्र आसीत्); स्तुत्यर्थ˚ (वायुर्वै क्षेपिष्ठा देवता) and गुण˚ (अग्निहोत्रं जुहोति इत्युक्ते दध्ना जुहोति इति गुणविधानात्); see अर्थवाद also.

Corroboration, confirmation.

Slander, abuse, reviling.

Advertisement, notice; report, rumour.

Commencement of speech (वाचारम्भणमात्रम्).

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुवाद/ अनु-वाद m. saying after or again , repeating by way of explanation , explanatory repetition or reiteration with corroboration or illustration , explanatory reference to anything already said

अनुवाद/ अनु-वाद m. translation

अनुवाद/ अनु-वाद m. a passage of the ब्राह्मणs which explains or illustrates a rule( विधि)previously propounded (such a passage is sometimes called अनुवाद-वचन)

अनुवाद/ अनु-वाद m. confirmation Nir.

अनुवाद/ अनु-वाद m. slander , reviling L.

"https://sa.wiktionary.org/w/index.php?title=अनुवाद&oldid=486313" इत्यस्माद् प्रतिप्राप्तम्