अनुविद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुविद् [anuvid], 6 U.

To find, discover, see, obtain.

To deem, consider.

To marry.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुविद्/ अनु- cl.2 P. , Ved. -वेत्ति, to know thoroughly RV. etc.

अनुविद्/ अनु- cl.6 P. A1. -विन्दति, ते, to find , obtain , discover RV. etc. ; to marry MBh. ; to deem Gi1t.

"https://sa.wiktionary.org/w/index.php?title=अनुविद्&oldid=200301" इत्यस्माद् प्रतिप्राप्तम्