अनुविधा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुविधा [anuvidhā], 3 U.

To lay down a rule, regulate.

To obey, act up to, follow, conform to; See अनुविधा- यिन्; पदमनुविधेयं च महताम् Bh.2.28 the foot-steps of the great have to be trodden in.

To resemble, imitate.-pass. To be trained to follow rules; obey.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुविधा/ अनु-वि- to assign to in order; to regulate , lay down a rule: Pass. -धीयते, to be trained to follow rules; to yield or conform to( gen. )

"https://sa.wiktionary.org/w/index.php?title=अनुविधा&oldid=200305" इत्यस्माद् प्रतिप्राप्तम्