अनुविनश्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुविनश् [anuvinaś], 4 P. To disappear, vanish or perish after or along with another. विज्ञानघन एव एतेभ्यो भूतेभ्यः समुत्थाय, तान्येवानुविनश्यति Bri. Ā.2.4.12.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुविनश्/ अनु-वि- to disappear , perish , vanish after or with another( acc. ) AV. etc.

"https://sa.wiktionary.org/w/index.php?title=अनुविनश्&oldid=200314" इत्यस्माद् प्रतिप्राप्तम्