अनुव्रज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुव्रज् [anuvraj], 1 P.

To follow, go after; तां व्रजन्तीमनुवव्राज K.132,21; attend especially a departing guest (as far as the bank of water, lake, &c.) as a mark of respect; अतिथिं श्रोत्रियं तृप्तमासीमान्तमनुव्रजेत् Y.1.113; तं मातरो देवमनुव्रजन्त्यः Ku.7.38; यमिच्छेत्पुनरायान्तं नैनं दूरमनु- व्रजेत् Rām.2.4.5.

To visit in order, seek.

To go to or near; betake oneself to; मृगा मृगैः सङ्गमनुव्रजन्ति Pt. 1.282. deer herd or associate with deer.

To obey, to do homage to.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुव्रज्/ अनु- to go along A1s3vS3r. ; to follow (especially a departing guest , as a mark of respect); to visit seriatim; to obey , do homage.

"https://sa.wiktionary.org/w/index.php?title=अनुव्रज्&oldid=200397" इत्यस्माद् प्रतिप्राप्तम्