अनुशासक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुशासक¦ mfn. (-कः-का-कं) Ruling or one who governs or directs. E. अनु and शासक what governs.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुशासक/ अनु-शासक mfn. one who governs , instructs , directs or punishes.

"https://sa.wiktionary.org/w/index.php?title=अनुशासक&oldid=486342" इत्यस्माद् प्रतिप्राप्तम्