अनुशासन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुशासनम्, क्ली, (अनु + शास् + भावे ल्युट् ।) आ- देशः । आज्ञा । यथा, -- “इत्येते ब्रह्मणः पुत्त्रा आश्रुत्यात्मानुशासनं” । इति श्रीभागवतं ॥ व्युत्पादनं । यथा नामलिङ्गानु- शासनमित्यमरः ॥ (उपदेशः । नियोगकरणं । “अहिंसयैव भूतानां कार्य्यं श्रेयोनुशासनम्” । इति मनुः ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुशासन¦ न॰ अनुशिष्यते याथार्थ्येन निरूप्यते अनु + शास--भावे ल्युट्। याथार्थ्यज्ञापने, निरूपणे, कर्त्तव्योपदेशे च।
“ऋणे देये प्रतिज्ञाते पञ्चकं शतमर्हति। अपह्नुते तद्द्वि-गुणं तन्मनोरनुशासनमिति” मनुः अनुशासनविरोधादितिवृद्धाः। करणे ल्युट्। तत्प्रतिपादके शास्त्रे यथा
“अथशब्दानुशासनम्”।
“अनुशिष्यन्तेऽसाधुशब्देभ्यो विविच्यबोध्यन्तेऽनेनेति करणल्युडन्ततया शास्त्रपदेन सामानाधि-करण्यमिति भाष्यप्रदीपोद्द्योतः।
“अथशब्दानुशासनंनाम शास्त्रमधिकृतं वेदितव्यमिति भाष्यम्”।
“अथ योग-नुशासातमिति” पातञ्जलसूत्रम् योगोऽनुशिष्यतेऽनेन तादृशंशास्त्रमधिकृतमिति तदर्थः उभयत्र अथशब्दस्याधिकारार्थंत्वात्तथात्वम्
“नामलिङ्गानुशासनमित्यमरः” अनुशासनंधमानरूपणं प्रयोजनमस्य ठक् आनुशासनिकम्। महा-भारतान्तर्गतानुशासनपर्व्वणि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुशासन¦ n. (-नं) Command, order, precept, law. E. अनु, and शासन ruling.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुशासनम् [anuśāsanam], Advice, persuasion, direction, order. command; instruction, laying down rules or precepts; a law, rule, precept; treatment (of a subject), (with the object in comp. or with gen., the agent, if expressed, being put in the instr. or gen.); एतद्वै भद्रमनुशासनस्य Rv.1.32.7. एतदनुशासनम् Tait. Up.7.9.7. भवत्यधिक्षेप इवानुशासनम् Ki.1.28 words of advice; तन्मनोरनुशासनम् Ms.8.139;6.5;2.159; यौवन˚ K.146; नामलिङ्ग˚ laying down rules on the gender of nouns, explanation of gender &c.; शब्दानुशासनम् Sk.; शब्दानामनुशासनमाचार्यस्य आचार्येण वा P.II.3.66 Sk. -Comp. -पर a. obedient.-पर्वन् N. of the 13th book of the Mahābhārata (so called because it lays down precepts of advice).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुशासन/ अनु-शासन n. instruction , direction , command , precept RV. x , 32 , 7 , etc.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Anuśāsana, Ānuśāsana : (1. 2. 201) nt.: Name of the 13th parvan of the Bhārata (1. 2. 201, 204-205) among the eighteen major parvans 1. 2. 71.

According to the Parvasaṁgrahaparvan it has 146 chapters (adhyāyas) and 6700 stanzas (ślokas) 1. 2. 205; it is described as the best (uttama) 1. 2. 201, and having many topics (subahuvṛttānta); considered to be the best instruction (uttamaṁ cānuśāsanam) 1. 2. 204, leading to firm decisions in matters of dharma (dharmaniścayakāraka) 1. 2. 205; Yudhiṣṭhira, having heard from Bhīṣma in this parvan his decisions on dharma, regained composure (yatra prakṛtim āpannaḥ śrutvā dharmaviniścayam) 1. 2. 201; here the matters related to dharma and artha are fully described, as also the fruits of different gifts, the nature of those who deserve gifts, and the rules of giving gifts; it deals with what is (good) conduct and what one ultimately achieves by observing truth 1. 2. 202-203; in this parvan is narrated also the attainment of heaven by Bhīṣma 1. 2. 204. [See Ānuśāsanika ]


_______________________________
*1st word in left half of page p168_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Anuśāsana, Ānuśāsana : (1. 2. 201) nt.: Name of the 13th parvan of the Bhārata (1. 2. 201, 204-205) among the eighteen major parvans 1. 2. 71.

According to the Parvasaṁgrahaparvan it has 146 chapters (adhyāyas) and 6700 stanzas (ślokas) 1. 2. 205; it is described as the best (uttama) 1. 2. 201, and having many topics (subahuvṛttānta); considered to be the best instruction (uttamaṁ cānuśāsanam) 1. 2. 204, leading to firm decisions in matters of dharma (dharmaniścayakāraka) 1. 2. 205; Yudhiṣṭhira, having heard from Bhīṣma in this parvan his decisions on dharma, regained composure (yatra prakṛtim āpannaḥ śrutvā dharmaviniścayam) 1. 2. 201; here the matters related to dharma and artha are fully described, as also the fruits of different gifts, the nature of those who deserve gifts, and the rules of giving gifts; it deals with what is (good) conduct and what one ultimately achieves by observing truth 1. 2. 202-203; in this parvan is narrated also the attainment of heaven by Bhīṣma 1. 2. 204. [See Ānuśāsanika ]


_______________________________
*1st word in left half of page p168_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अनुशासन&oldid=486343" इत्यस्माद् प्रतिप्राप्तम्