अनुशासितृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुशासितृ¦ त्रि॰ अनुशास्ति याथार्थ्येन कर्त्तव्यमुपदिशतिअनु + शास--तृच्। कर्त्तव्योपदेशके। स्त्रियां ङीप्। औणा॰ तृन्। अनुशास्तापि तत्रार्थे त्रि॰ स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुशासितृ (-ता-त्री-तृ)¦ Ruling, governing, commanding, directing, a ruler, &c. E. अनु and शासितृ who rules.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुशासितृ/ अनु-शासितृ mfn. governing , instructing Bhag.

"https://sa.wiktionary.org/w/index.php?title=अनुशासितृ&oldid=200432" इत्यस्माद् प्रतिप्राप्तम्