अनुशास्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुशास् [anuśās], 2 P.

(a) To advise, persuade, prevail upon, address; इति ध्रुवेच्छामनुशासती सुतां शशाक मेना न नियन्तुमुद्यमात् Ku.5.5; पूर्वानुशिष्टां निजगाद भोज्याम् R.6.59. (b) To direct, tell, order, enjoin, to teach, instruct (how to act); दशरथप्रभवानुशिष्टः R.13.75; वत्से त्वमधुना$नुशासनी- यासि Ś.4; राजपत्नीनियोगस्थमनुशाधि पुरीजनम् Bk.2.17; को नु खलु मामेवमनुशास्ति V.4 tells, directs; मघवा वनगमनाय कृतबुद्धिं भवन्तमनुशास्ति V.5 tells, directs; माणवकं धर्ममनुशा- स्ति Sk.; Ms.6.86.

To rule, govern.

To chastise, punish, correct; इयमेव तावत्प्रथममनुशासनीया Ve.2; अरिकुल- मनुशासनीयम् 3; स्वकर्म ख्यापयन्ब्रूयान्मां भवाननुशास्त्विति Ms.11. 99,9.233.

To praise, extol.

To accomplish, perform, execute.

अनुशासक, शासिन्, �6शास्तृ or शासितृ a. One who directs, instructs, governs or punishes; कवि पुराणमनु- शासितारम् Bg.8.9 ruler; एष चोरानुशासी राजेति भया- दुत्पतितः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुशास्/ अनु- to rule , govern; to order; to teach , direct , advise , address; to punish , chastise , correct.

"https://sa.wiktionary.org/w/index.php?title=अनुशास्&oldid=200434" इत्यस्माद् प्रतिप्राप्तम्