अनुशिष्ट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुशिष्ट¦ त्रि॰ अनु + शास--कर्म्मणि क्त। कृतानुशासने, यस्यहितोपदेशः क्रियते तस्मिन्, दण्डिते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुशिष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं)
1. Taught, revealed.
2. Done conformably to law, &c.
3. Nearly completed. E. अनु according to, शिष्ट taught.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुशिष्ट [anuśiṣṭa], a.

educated; स प्रैति क्षेत्रविदानुशिष्टः Rv.1. 32.7. Bhāg.5.9.4; तस्मात् पुत्रमनुशिष्टं लोक्यमाहुः Bṛ. Up. 1.5.17.

questioned इति तेनानुशिष्टस्तु वाचं मन्दमुदीरयत् Rām.6.3.4.

Directed; एष धर्मानुशिष्टो वो यतीनां नियतात्मनाम् Ms.7.86,9.233.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुशिष्ट/ अनु-शिष्ट mfn. taught , revealed

अनुशिष्ट/ अनु-शिष्ट mfn. adjudged , done conformably to law.

"https://sa.wiktionary.org/w/index.php?title=अनुशिष्ट&oldid=486346" इत्यस्माद् प्रतिप्राप्तम्