अनुशी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुशी [anuśī], 2 A.

To lie or sleep with, sleep along with; lie upon, close or along; lay oneself down; to adhere to or follow closely, cling or stick to; शयानं चानुशेते हि तिष्ठन्तमनुतिष्ठति । अनुधावति धावन्तं कर्म पूर्वकृतं नरम् ॥ Subhāṣita.

To repent, grieve for; दत्तमिष्टमपि नान्वशेत सः Śi.14.45; पुरानुशेते तव चञ्चलं मनः Ki.8.8.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुशी/ अनु- cl.2 A1. -शेते, to sleep with , lie along or close , adhere closely to.

"https://sa.wiktionary.org/w/index.php?title=अनुशी&oldid=200448" इत्यस्माद् प्रतिप्राप्तम्