अनुशीलन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुशीलनम्, क्ली, (अनु पौनःपुन्येन शीलनमभ्यासः, अनु + शीलि + भावे ल्युट् ।) पुनःपुनरभ्यासः । मुहुः सेवनं । यथा, -- “आनुकूल्येन कृष्णानुशीलनं भक्तिरुत्तमा” । इति भक्तिरसामृतसिन्धुः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुशीलन¦ न॰ अनुक्षणं शीलनं प्रा॰ स॰। सतताभ्यासंअनुक्षणाचरणे
“आनुकूल्येन कृष्णानुशीलनं भक्तिरु{??}सेति” भक्तिरसा॰ कृष्णस्यतद्गुणकीर्त्तनस्यानुशीलनं तदर्थः[Page0188-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुशीलन¦ n. (-नं) Repeated and devoted service. E. अनु according to, शीलन behaving.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुशीलनम् [anuśīlanam], Intent of assiduous application, constant pursuit or exercise, constant or repeated practice or study; विज्ञातसाराण्यनुशीलनेन Ki.16.28.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुशीलन/ अनु-शीलन n. constant practice or study (of a science , etc. ) , repeated and devoted service.

"https://sa.wiktionary.org/w/index.php?title=अनुशीलन&oldid=486347" इत्यस्माद् प्रतिप्राप्तम्