अनुशोचनम्

विकिशब्दकोशः तः

सम्स्क्र्तम्[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

परितापनम् सहतापम्

अनुवादाः[सम्पाद्यताम्]

आम्गालम्-condolance मलयालम्-അനുശോചനം हिन्दि- अनुशोचन्

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुशोचनम्, क्ली, (अनु + शुच् + भावे ल्युट् ।) अनुशोचना । तत्पर्य्यायः । मन्युः २ शोकः ३ शुक् ४ । इति जटाधरः ॥

"https://sa.wiktionary.org/w/index.php?title=अनुशोचनम्&oldid=111619" इत्यस्माद् प्रतिप्राप्तम्