अनुषञ्ज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुषञ्ज् [anuṣañj], (˚सञ्ज्) 1 P. To adhere or cling to, follow closely. -pass.

(षज्यते) To stick, cling, adhere to, be attached to (fig. also); धर्मपूते च मनसि नभसीव न जातु रजो$नुषज्यते Dk.43; sometimes occurring as अनुषज्जते (from सस्ज् also); यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते Bg. 6.4;18.1,

To be supplied from a preceding rule or statement. -Caus.

To fasten or attach (something) to.

To supply (as an elliptical expression); इति पदमत्रानुषञ्जनीयम्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुषञ्ज्/ अनु-षञ्ज् ( सञ्ज्) cl.1 A1. or Pass. -षज्जते, -षज्यते, to cling to , adhere , be attached to.

"https://sa.wiktionary.org/w/index.php?title=अनुषञ्ज्&oldid=200486" इत्यस्माद् प्रतिप्राप्तम्