अनुष्टुति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुष्टुति¦ स्त्री अनु + स्तु--क्तिन्। अनुक्रमेण स्तुतौ
“यः पूर्ब्ब्य-मनुष्ठुतिमीशे इति ऋ॰

८ ,

६८ , अनुष्टुतिम् अनुक्रमेणक्रियमाणां स्तुतिमिति भाष्यम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुष्टुतिः [anuṣṭutiḥ], f. Praise (in due order).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुष्टुति/ अनु-ष्टुति f. praise RV.

"https://sa.wiktionary.org/w/index.php?title=अनुष्टुति&oldid=200499" इत्यस्माद् प्रतिप्राप्तम्