अनुष्ठान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुष्ठानम्, क्ली, (अनु + स्था + भावे ल्युट्) । कर्म्मा- रम्भः । करणं । यथा, -- “कृता श्रीभवदेवेन कर्म्मानुष्ठानपद्धती” । (उपपादनं । व्यवस्थापनं । उपयोगिता । आनु- रूप्यं । कार्य्यकरणं । अभ्यासः । अनुशीलनं । चर्च्चा । “उपपत्तिपरित्यक्तशास्त्रानुष्ठानमोहितैः” । इति राजतरङ्गिणी । “अस्य नित्यमनुष्ठानं सम्यक् कुर्य्यादतन्द्रित” । इति मनुः । शास्त्रविहितकर्त्तव्यादिसम्पादनम् । “किन्त्वनुष्ठाननित्यत्वं स्वातन्त्र्यमपकर्षति” । इति उत्तरचरिते ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुष्ठान¦ न॰ अनु + स्था--भावे ल्युट् षत्वम्। विहितकर्म्मा-दिकरणे। अलब्धलाभादिकमभिधाय
“एतच्चतुर्विधं विद्यात्पुरुषार्थप्रयोजनम्। अस्य नित्यमनुष्ठानं सम्यक् कुर्य्यादत-न्त्रित” इति मनुराह स्म
“उपरुध्यते तपोऽनुष्ठानम्” शकु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुष्ठान¦ n. (-नं)
1. Commencement or course of proceeding.
2. Fixing or establishing, proof.
3. Propriety, fitness.
4. Doing or engaging in any thing. E. अनु according to, स्था to stay, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुष्ठानम् [anuṣṭhānam], 1 Doing, performance, practice, execution, accomplishment &c.; obeying, acting in conformity to; उपरुध्यते तपो$नुष्ठानम् Ś.4. practice of religious austerities; को$पि वधोपायश्चिन्त्यो यस्यानुष्ठानेन Pt.1; नानुष्ठानैर्विहीनाः स्युः कुलजा विधवा इव Pt.2.95; धर्मे स्वयमनुष्ठानं कस्यचित्तु महात्मनः H.1.99; शास्त्रानुष्ठानं वा Kau. A.1.6.

Commencing, undertaking, engaging in; यदि समुद्रेण सह वैरानुष्ठानं कार्यम् Pt.1.

Commencement or course of conduct, procedure, course of action; कथं न्याय्यमनुष्ठानं मादृशः प्रति- षेधतु U.5.21.

Practice of religious rites or ceremonies, any religious rite or ceremony; किंत्वनुष्ठाननित्यत्वं स्वातन्त्र्यमपकर्षति U.1.8; Mv.4.33. -नी Performance, doing &c. -Comp. -शरीरम् 'the body of action'; (according to the Sāṅkhya doctrine) the intermediate body between the सूक्ष्म or subtle and the स्थूल or gross body.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुष्ठान/ अनु-ष्ठान n. carrying out , undertaking

अनुष्ठान/ अनु-ष्ठान n. doing , performance

अनुष्ठान/ अनु-ष्ठान n. religious practice

अनुष्ठान/ अनु-ष्ठान n. acting in conformity to

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुष्ठान न
करना, का.श्रौ.सू. 4.1.25.

अनुष्ठान न.
अनुष्ठित करना, वैखा.गृ.सू. 1.1ः6।

"https://sa.wiktionary.org/w/index.php?title=अनुष्ठान&oldid=486361" इत्यस्माद् प्रतिप्राप्तम्