अनुष्ठित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुष्ठित¦ त्रि॰ अनु + स्था--कर्म्मणि क्त। विधानेन कृतेधर्म्मकार्य्यादो
“अस्माभिर्यदनुष्ठेयं गन्धर्वैस्तदनुष्ठितमिति” भा॰ व॰ प॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुष्ठित¦ mfn. (-तः-ता-तं)
1. Effected, accomplished.
2. Done, practised.
3. Followed, observed.
4. Appointed. E. अनु before स्था to stay, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुष्ठित [anuṣṭhita], p. p. Done, performed, accomplished &c.; practised, followed, &c.; वीराश्च नियतोत्साहा राजशास्त्रमनुष्ठिताः Rām.1.7.12. विक्रियायै न कल्पन्ते संबन्धाः सदनुष्ठिताः Ku.6.29 brought about; तथानुष्ठिते that being done, thereupon; begun, undertaken; न युक्तं हि त्यक्तुं कार्यमनुष्ठितम् Rām. (used actively) following, practising; Ms.1.127.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुष्ठित/ अनु-ष्ठित mfn. done , practised

अनुष्ठित/ अनु-ष्ठित mfn. effected , executed , accomplished

अनुष्ठित/ अनु-ष्ठित mfn. followed , observed

अनुष्ठित/ अनु-ष्ठित mfn. done conformably.

"https://sa.wiktionary.org/w/index.php?title=अनुष्ठित&oldid=486364" इत्यस्माद् प्रतिप्राप्तम्