अनुष्ण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुष्णम्, क्ली, (न उष्णं नञ्समासः ।) उत्पलं । इति राजनिर्घण्टः ॥

अनुष्णः, त्रि, (न उष्णः, नञ्समासः ।) अलसः । इत्यमरः ॥ उष्णभिन्नः शीतलः बहुव्रीहौ तु अत्युष्णः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुष्ण पुं।

अलसः

समानार्थक:मन्द,तुन्दपरिमृज,आलस्य,शीतक,अलस,अनुष्ण,जिह्म,स्वैर

2।10।18।2।6

पराचितपरिस्कन्दपरजातपरैधिताः। मान्दस्तुन्दपरिमृज आलस्यः शीतकोऽलसोऽनुष्णः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुष्ण¦ त्रि॰ न उष्णः न॰ त॰। उष्णभिन्ने शीतपदार्थे
“अनुष्णाभिरफेनाभिरद्भिस्तीर्थेन धर्भविदिति” मनुः। न उष्णः विरोधे न॰ त॰। अलसे। अलसो हिशीतबाधाभावेऽपि शीतबाधामभिनयन् कर्त्तव्यकर्न्मणिजड इव भवति दक्षस्तु शीतेऽपि तदगणयित्वा कर्त्तव्य-करणाव अजड इव सन् व्याप्तियते इति तयोरुष्णानु-ष्णता। अत्र कारिण्यर्थे कनि अनुष्णकोऽपि। उत्पलेन॰। उष्णभिन्ने शीतले स्पर्शे पु॰
“अनुष्णाष्णीतपाकज” इति भाषा॰। अनुष्णः स्पर्शश्च पृथिवीसमीरणयोः,तयोरौष्ण्योपलब्धिस्तु तेजःसंयोगविशेषादिति बोध्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुष्ण¦ mfn. (-ष्णः-ष्णा-ष्णं)
1. Lazy, sluggish.
2. Cold, chilly. E. अन् neg. and उष्ण warm, alert.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुष्ण [anuṣṇa], a.

Not hot, cold, chilly; अनुष्णैरानन्दाश्रुबिन्दुभिः R.12.62.

Apathetic; lazy, sluggish (अलस). -ष्णः Cold touch or sensation. -ष्णा N. of a stream. -ष्णम् A water-lily, blue lotus (उत्पल). -Comp. -अशीत a. Neither hot nor cold. -गुः (-गो ray) having cold rays, the moon, also camphor. -वल्लिका N. of a plant नीलदूर्वा.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुष्ण/ अन्-उष्ण mf( आ)n. not hot , cold

अनुष्ण/ अन्-उष्ण mf( आ)n. apathetic

अनुष्ण/ अन्-उष्ण mf( आ)n. lazy L.

अनुष्ण/ अन्-उष्ण n. the blue lotus , Nymphaea Caerulea

"https://sa.wiktionary.org/w/index.php?title=अनुष्ण&oldid=486366" इत्यस्माद् प्रतिप्राप्तम्