अनुसंधान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुसंधानम् [anusandhānam], 1 Inquiry, investigation; close inspection or scrutiny, examination; Mv.7.

Aiming at. H.

Planning, arranging, getting ready &c.; दुर्गानुसंधाने को नियुज्यताम् H.3 equipping with the necessary materials.

A plan, scheme.

Suitable connection.

(In the Vaiś. Phil.) The 4th step in a syllogism, the उपनय or application.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुसंधान/ अनु-संधान n. investigation , inquiry , searching into , close inspection , setting in order , arranging , planning

अनुसंधान/ अनु-संधान n. aiming at

अनुसंधान/ अनु-संधान n. plan , scheme , congruous or suitable connection

अनुसंधान/ अनु-संधान n. (in the वैशेषिकphil. ) the fourth step in a syllogism( i.e. the application).

"https://sa.wiktionary.org/w/index.php?title=अनुसंधान&oldid=486370" इत्यस्माद् प्रतिप्राप्तम्