अनुसन्धान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुसन्धानम्, क्ली, (अनु + सम् + धा भावे ल्युट् ।) अन्वेषणं । चेष्टा । इत्यादिकाव्यानुसन्धानबला- दिति काव्यप्रकाशः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुसन्धान¦ न॰ अनु + सम् + घाञ्--ल्युट। अग्नेषणे, चिन्तने च

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुसन्धान¦ n. (-नं) Inquiry, investigation, searching. E. अनु, and सम् before धा to have, affix ल्युट्।

"https://sa.wiktionary.org/w/index.php?title=अनुसन्धान&oldid=486373" इत्यस्माद् प्रतिप्राप्तम्