अनुसरण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुसरण¦ न॰ अनु + सृ--ल्युट्। अनुगमने, सदृशीकरणे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुसरण¦ n. (-णं)
1. Custom, habit, usage.
2. Conformity to, conse- quence of.
3. Following, going after. E. अनु before सृ to go, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुसरणम् [anusaraṇam], 1 following, pursuing, going after, seeking after; अनुसारभयाद्भीताः प्राङ्मुखाः प्राद्रवन्पुनः Mb.1.1.4. क्रन्दनानुसरणं क्रियताम् H.3; कनकसूत्र˚ प्रवृत्तै राजपुरुषैः Pt.1.

Conformity to, accordance with, consequence of (in instr. or abl.) इन्दोस्त्वदनुसरणक्लिष्टकान्तेः Me.86. Custom, usage, habit.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुसरण/ अनु-सरण n. following , going after

अनुसरण/ अनु-सरण n. tracking , conformity to , consequence of

अनुसरण/ अनु-सरण n. custom , habit , usage.

"https://sa.wiktionary.org/w/index.php?title=अनुसरण&oldid=486377" इत्यस्माद् प्रतिप्राप्तम्