अनुस्मृति
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अनुस्मृति¦ स्त्री अनु + स्मृ--क्तिन्। अनु रूपचिन्तने आलम्बन-सदृशतया चिन्तने
“अनुस्मृतेर्वादरिरिति” शा॰ सू॰। प्रादेश-मात्रत्वेन अयम् (परमेश्वरः) अप्रादेशमात्रोऽप्यनुस्मरणीयःप्रादेशमात्रप्रत्ययवत्त्वाय। एवमनुस्मृतिनिमित्ता परमेश्वरेप्रादेशमात्रश्रुतिरिति वादरिराचार्य्योमन्यते इति भा॰।
“प्रादेशमात्रोऽह्यपरोऽपि दृष्ट इत्यादौ श्रुत्यौ प्रादेशमात्र-श्रवणमनुस्मृत्यर्थमित्य{??} तत्तात्पर्य्यम्।
शब्दसागरः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अनुस्मृति¦ f. (-तिः) Cherished recollection, recalling some idea to the exclusion of all others. E. अनु before स्पृति memory. Also अनुस्मरणं।
Apte
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अनुस्मृतिः [anusmṛtiḥ], f.
Cherished recollection; thinking of; अनुस्मृतेर्बादरिः ŚB. 1.2.3.
Thinking of one thing to the exclusion of others.
Monier-Williams
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अनुस्मृति/ अनु-स्मृति f. cherished recollection , recalling some idea to the exclusion of all others.