अनुस्मृति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुस्मृति¦ स्त्री अनु + स्मृ--क्तिन्। अनु रूपचिन्तने आलम्बन-सदृशतया चिन्तने
“अनुस्मृतेर्वादरिरिति” शा॰ सू॰। प्रादेश-मात्रत्वेन अयम् (परमेश्वरः) अप्रादेशमात्रोऽप्यनुस्मरणीयःप्रादेशमात्रप्रत्ययवत्त्वाय। एवमनुस्मृतिनिमित्ता परमेश्वरेप्रादेशमात्रश्रुतिरिति वादरिराचार्य्योमन्यते इति भा॰।
“प्रादेशमात्रोऽह्यपरोऽपि दृष्ट इत्यादौ श्रुत्यौ प्रादेशमात्र-श्रवणमनुस्मृत्यर्थमित्य{??} तत्तात्पर्य्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुस्मृति¦ f. (-तिः) Cherished recollection, recalling some idea to the exclusion of all others. E. अनु before स्पृति memory. Also अनुस्मरणं।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुस्मृतिः [anusmṛtiḥ], f.

Cherished recollection; thinking of; अनुस्मृतेर्बादरिः ŚB. 1.2.3.

Thinking of one thing to the exclusion of others.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुस्मृति/ अनु-स्मृति f. cherished recollection , recalling some idea to the exclusion of all others.

"https://sa.wiktionary.org/w/index.php?title=अनुस्मृति&oldid=486390" इत्यस्माद् प्रतिप्राप्तम्