सामग्री पर जाएँ

अनुस्मृति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अनुस्मृति¦ स्त्री अनु + स्मृ--क्तिन्। अनु रूपचिन्तने आलम्बन-सदृशतया चिन्तने
“अनुस्मृतेर्वादरिरिति” शा॰ सू॰। प्रादेश-मात्रत्वेन अयम् (परमेश्वरः) अप्रादेशमात्रोऽप्यनुस्मरणीयःप्रादेशमात्रप्रत्ययवत्त्वाय। एवमनुस्मृतिनिमित्ता परमेश्वरेप्रादेशमात्रश्रुतिरिति वादरिराचार्य्योमन्यते इति भा॰।
“प्रादेशमात्रोऽह्यपरोऽपि दृष्ट इत्यादौ श्रुत्यौ प्रादेशमात्र-श्रवणमनुस्मृत्यर्थमित्य{??} तत्तात्पर्य्यम्।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अनुस्मृति¦ f. (-तिः) Cherished recollection, recalling some idea to the exclusion of all others. E. अनु before स्पृति memory. Also अनुस्मरणं।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अनुस्मृतिः [anusmṛtiḥ], f.

Cherished recollection; thinking of; अनुस्मृतेर्बादरिः ŚB. 1.2.3.

Thinking of one thing to the exclusion of others.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अनुस्मृति/ अनु-स्मृति f. cherished recollection , recalling some idea to the exclusion of all others.

"https://sa.wiktionary.org/w/index.php?title=अनुस्मृति&oldid=486390" इत्यस्माद् प्रतिप्राप्तम्