अनुस्वार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुस्वार¦ पु॰ स्वृ--अप् उदात्तादिस्वरवत्त्वात् स्वराः स्वरवर्णा-एव स्वाराः अनुगतः स्वारान् अत्या॰ स॰। स्वराश्रयेणउच्चार्य्यमाणे विन्दरेखया व्यज्यमानेऽनुनासिके वर्णभेदे।
“अनुस्वारो विसर्गश्चेंत्युपक्रस्य
“आश्रयस्थानभागिन” इत्युक्तेस्तस्य तयात्वम्। सानुस्वारो विसर्गी च दीर्घश्चैवगुरुर्भवेत् छन्दोम॰।
“अनुस्वारो विसर्गश्च + कं पौचापि पराश्रितौ। अयोगवाहा विज्ञेया आश्रय थान-मागिन” इति शिक्षा।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुस्वार¦ m. (-रः) The nasal letter (M) or dot above the line. E. अनु before, स्वर to sound, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुस्वारः [anusvārḥ], [स्वृ-अप् स्वराः; स्वरवर्णा एव स्वाराः, अनुगतः स्वारान् Tv.] The nasal sound which is marked by a dot above the line (ं) and which always belongs to a preceding vowel; अनुनासिकात्परो$नुस्वारः P.VIII.3.4. -व्यवायः Separation between two sounds caused by an अनुस्वार.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुस्वार/ अनु-स्वार m. ( स्वृ) , after-sound , the nasal sound which is marked by a dot above the line , and which always belongs to a preceding vowel.

"https://sa.wiktionary.org/w/index.php?title=अनुस्वार&oldid=486393" इत्यस्माद् प्रतिप्राप्तम्