अनुहार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुहार, पुं, (अनु + हृ + घञ् ।) अनुकारः । सदृशी- करणं । सदृशरूपवेशभाषाद्याविष्करणं । इत्य- मरः ॥ उपमा । इति हेमचन्द्रः ॥ (“तद्रूपाननुहारस्तु हेतौ सत्यप्यतद्गुणः” । इति साहित्यदर्पणे ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुहार पुं।

सदृशकरणम्

समानार्थक:अनुहार,अनुकार

3।2।17।2।1

अभिहारोऽभिग्रहणं निहारोऽभ्यवकर्षणम्. अनुहारोऽनुकारः स्यादर्थस्यापगमे व्ययः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुहार¦ पु॰ अनु + हृ--षञ्। अनुकरणे पश्चाद्धरणे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुहार¦ m. (-रः)
1. Imitation.
2. Resemblance. E. अनु like, हृञ् to convey, and घञ् aff.

"https://sa.wiktionary.org/w/index.php?title=अनुहार&oldid=486396" इत्यस्माद् प्रतिप्राप्तम्