अनूक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनूकम्, क्ली, (अनु + उच् + घञर्थे कः, न्यङ्क्वादीनाञ्च इति कुत्वम् ।) कुलं । वंशः । शीलं । स्वभावः । इति मेदिनी ॥

अनूकः, पुं, (अनु + उच् + घञर्थे कः, न्यङ्क्वादीनाञ्च इति कुत्वम् ।) गतजन्म । पूर्ब्बजन्म । इति मेदिनी ॥ (वंशः । कुलं । स्वभावः । शीलं । “अनूकं तु कुले शीले पुंसि स्यात् गतजन्मनि” । इति मेदिनी ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनूक नपुं।

स्वभावः

समानार्थक:संसिद्धि,प्रकृति,स्वरूप,स्वभाव,निसर्ग,अनूक,सर्ग,आत्मन्,धर्म,शील,भाव

3।3।13।1।1

शीलान्वयावनूके द्वे शल्के शकलवल्कले। साष्टे शते सुवर्णानां हेम्न्युरोभूषणे पले॥

 : सुस्वभावः

पदार्थ-विभागः : , गुणः, मानसिकभावः

अनूक नपुं।

वंशः

समानार्थक:सन्तति,गोत्र,जनन,कुल,अभिजन,अन्वय,वंश,अन्ववाय,सन्तान,अनूक,निधन

3।3।13।1।1

शीलान्वयावनूके द्वे शल्के शकलवल्कले। साष्टे शते सुवर्णानां हेम्न्युरोभूषणे पले॥

 : सगोत्रः, ब्राह्मणादिवर्णचतुष्टयवाचकः

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनूक¦ पु॰ अनु + उच--समवाये क नि॰ कुत्व{??}। गतजन्मनि। सुशीले न॰। वङ्क्र्याधारे पृष्ठास्थिभेदे पु॰। यन्नशीर्ष्णोऽवद्यति नांसयोर्नानूकस्य नापरसक्थयोरिति” शत॰

३ ,

८ ,

३ ,

२७ , भाष्यकृता तथैव व्याख्यातम। चयन-साधने यज्ञिये इष्टकोपधायकपात्रभेदे न॰।
“अयुग्मागण-मध्यमानूके” इति कात्या॰

१६ ,

७ ,

२२ । अयुग्मो य इष्टकागणः तासां मध्यमाऽनूके उपधेया इति।
“एका च” कात्या॰

१६ ,

७ ,

२३ । यांचैकेष्टका साप्यनूक एव।
“अभितोयुग्माः

२४ , अनूकमभितो युग्मा अर्द्धार्द्धिकया इति तद्व्या॰।
“साध्यमनूकं वक्त्रादिति” वृहत्संहितोक्तेपुरुषलक्षणभेदे न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनूक¦ m. (-कः) A former state of existence. n. (-कं)
1. Race, family.
2. Disposition, temperament. E. अनु, उच to associate, and क aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनूकः [anūkḥ] कम् [kam], कम् [अनु-उच् समवाये क निपातः कुत्वम्; or fr. अञ्च् with अनु]

the backbone, spine (वङ्क्र्धार्या आयतः पृष्ठास्थिविशेषः); सदं चानूकं च गृहपतेः Ait. Br. (where Sāy. remarks अनूकं मूत्रवस्तिः स्यात् सास्नेत्येके वदन्ति च).

A kind of sacrificial vessel; according to some, the back part of the altar; अयुग्मागणमध्यमानूके.

Former birth or state of existence.

कम् Family, race.

Disposition, temperament; character, peculiarity of race; व्याधर्क्षनकुलानूकैः पैत्तिका हि नराः स्मृताः Suśr. cf. अनूकम- स्त्रियां वंशे शीले च गतजन्मनि Nm. -का f. N. of an Apsaras; Hariv.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनूक mn. ( अञ्च्with अनु) , the backbone , spine

अनूक mn. the back part of the altar

अनूक mn. a former state of existence

अनूक n. race , family L.

अनूक n. peculiarity of race , disposition , character VarBr2S. etc.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनूक पु.
चयन की गयी (चित) अगिन्वेदि के मुख्य भाग पर मध्य (केन्द्रीय) रेखा, का.श्रौ.सू. 17.6.5; 16.7.22; आश्व.श्रौ.सू. 12.9.7।

"https://sa.wiktionary.org/w/index.php?title=अनूक&oldid=486400" इत्यस्माद् प्रतिप्राप्तम्