अनूदित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनूदित¦ त्रि॰ अनु + वद--क्त। यस्य तुल्यार्थकमाषान्तरेणानु-वादः कृतः, तस्मिन् पदार्थे अनुवादविषये च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनूदित¦ mfn. (-तः-ता-तं) Unuttered. E. अन् before ऊदित said.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनूदित/ अनू See. s.v.

अनूदित/ अनू mfn. ( वद्) , spoken after , spoken according to.See. also अनु-वद्. 1.

"https://sa.wiktionary.org/w/index.php?title=अनूदित&oldid=486406" इत्यस्माद् प्रतिप्राप्तम्