अनूप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनूपम्, त्रि, (अनुगता आपोऽत्र, समासान्त अच्, अस्य उत्वं ।) जलबहुलदेशः । जलप्लावितस्थानं । तत्पर्य्यायः । जलप्रायं २ । इत्यमरः ॥ अस्य गुणाः । शीतलत्वं । स्निग्धत्वं । वातश्लेष्मकारित्वं । गुरुत्वञ्च । इति राजवल्लभः ॥ एतद्देशीयजलगुणाः । गुरुत्वं ॥ घनत्वं । पिच्छिलत्वं । मधुरत्वं । श्लेष्मजनकत्वं । स्निग्धत्वं । अग्निनाशित्वं । प्रमेहगलगण्डश्लीप- दच्छर्द्दिप्रभृतिरोगकारित्वञ्च । इति राजनिर्घण्टः ।

अनूपः, पुं, (अनुगता आपोऽत्र, प्रादिभ्यो धातुजस्य वाच्योवाचोत्तरपदलोपश्चेति बहुव्रीहिः) महिषः । इति त्रिकाण्डशेषः ॥ (जलप्रायः । जलबहुलः । बह्वम्बुयुक्तः । “अनूपो महिषे नाम्बुप्रायदेशे तु वाच्यवत्” । इति मेदिनी ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनूप वि।

जलाधिकदेशः

समानार्थक:जलप्राय,अनूप,कच्छ

2।1।10।2।2

शाद्वलः शादहरिते सजम्बाले तु पङ्किलः। जलप्रायमनूपं स्यात्पुंसि कच्छस्तथाविधः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनूप¦ त्रि॰ अनुगता आपो यत्र

७ ब॰ अच्मास॰ अतौत्वम्। जलप्ताये स्थाने।
“शकटः शाकिनी गावो जालमस्पन्दनंवनम्। अनूपं पशवो राजा दुर्भिक्षे नव वृत्तय” इतिआह्नि॰ त॰ छागलेयः। तत्स्थले सर्व्वदावासिनि महि{??}पु॰।
“बह्वम्बुर्बहुवृक्षश्च वातश्लेष्मामयान्वितः। देशो-ऽनूप इति ख्यात” इत्युक्ते
“अनूपसर” इति प्रसिद्धेदेशभेदे पु॰।
“अनूपराजस्य गुणैरनूनामिति” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनूप¦ mfn. (-पः-पा-पं) Watery, wet. m. (-पः) A buffalo. E. अनु near or with, and आप् water; ऊ is substituted for आ, and अच् is added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनूप [anūpa], a. [अनु-अप् ऊदनोर्देशे P.VI.3.98, अनुगताः आपः यस्मिन्] Situated near water, watery, rich or abounding in water, wet, marshy. जलप्रायमनूपं स्यात्पुंसि कच्छस्तथा- विधः Amar.

पः, पम् A watery place or country; स्यन्दनाश्वैः समे युध्येदनूपे नौद्विपैस्तथा Ms.7.192; Y.3.42; शौरेरूपानूपमपाहरन्मनः Śi.12.44. नानाद्रुमलतावीरुन्निर्झरप्रांतशीतलैः । वनैर्व्याप्तमनूपं तत्सस्यैर्व्रीहियवादिभीः

N. of a particular country (-पाः pl.); तामग्रतः अनूपराजस्य विधाय R.6.37.

A marsh, bog.

A pond or tank of water.

Bank or side (of a river, mountain); सागरात्पर्वतानूपात् Rām.; नदीं गोयुतानूपां अतरत् ibid.

A buffalo.

A frog.

A kind of partridge.

An elephant. -Comp. -जम् moist ginger. -प्राय a. marshy, boggy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनूप mfn. (fr. 2. अप्See. , with अनु) , situated near the water , watery L.

अनूप m. a watery country Mn. etc.

अनूप m. pond RV.

अनूप m. bank of a river

अनूप m. a buffalo(See. आनूप) L.

अनूप m. N. of a ऋषि, teacher of the साम-वेद.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Anūpa : m.: Name of a country (near water).

The unassailable king of the Anūpa country (the king not named) mentioned among those who came to Indraprastha to learn the science of archery from Arjuna (anūparājo durdharṣaḥ) 2. 4. 25; (arjunaṁ cāpi saṁśritya rājaputrāḥ…aśikṣanta dhanurvedam) 2. 4. 28; Kārtavīrya was called the king of the Anūpa country (anūpapatir vīraḥ kārtavīryaḥ) 3. 116. 19. [See the next]


_______________________________
*3rd word in right half of page p609_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Anūpa : m.: Name of a country (near water).

The unassailable king of the Anūpa country (the king not named) mentioned among those who came to Indraprastha to learn the science of archery from Arjuna (anūparājo durdharṣaḥ) 2. 4. 25; (arjunaṁ cāpi saṁśritya rājaputrāḥ…aśikṣanta dhanurvedam) 2. 4. 28; Kārtavīrya was called the king of the Anūpa country (anūpapatir vīraḥ kārtavīryaḥ) 3. 116. 19. [See the next]


_______________________________
*3rd word in right half of page p609_mci (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनूप न.
एक साम का नाम, पञ्च.ब्रा. 13.3.1.6; दलदल भूमि, जलप्राय स्थान, ला.श्रौ.सू. 7.9.8; वि. ‘अनूपसामन् आनूपोपक्रमा बृहती पञ्चमे’ से प्रारम्भ होने वाला, द्रा.श्रौ.सू. 8.2.1. ला.श्रौ.सू. 4.6.1।

"https://sa.wiktionary.org/w/index.php?title=अनूप&oldid=486409" इत्यस्माद् प्रतिप्राप्तम्