अनृण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनृण¦ त्रि॰ न ऋणं यस्य। ऋणशून्ये। ऋणञ्च अवश्यदेय{??}तच्च उत्तमर्णाय दातव्यत्वेन स्वीकृतं धनम्। तच्चावश्यंशोध्यं तदशोधने
“ऋणानामनपक्रियेत्युक्तेरुपपातकं भवति। अवश्यशोध्यत्वेन तत्सदृशम् वेदाध्ययनादिकमपि ऋण-शब्देन व्यवह्रियते
“जायमानो र्व पुरुषस्त्रिभिरृणै-रृणी भवति स्वाध्यायेन ऋषिभ्यः, यज्ञेन देवेभ्यः प्रजयापितृभ्य” इति श्रुतिः एवञ्च वेदाध्ययनादिना ऋष्यादीना-मृणशोधने अनृणो भवतीति स्मृत्यादौ प्रसिद्धम्। एवञ्च
“ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेदिति” ऋण-शून्यस्यैव मोक्षाधिकारः। अतएव मनुना
“दशलक्षणकं धर्म्म-मनुतिष्ठन् समाहितः। वेदान्तं विधिवच्छ्रुत्वा संन्यसेद-नृणी द्विज” इति अनृणस्यैव संन्यासोऽभिहितः।
“ज्येष्ठेनजातमात्रेण पुत्री भवति मानवः। पितॄणामनृणश्चैव सतस्मात् सर्व्वमर्हतीति” मनुः।
“एष वा अनृणः यः पुत्रीति” श्रुतिः। कृतोपकारस्य प्रत्युपकारोऽपि ऋणत्वेन स्वीक्रि-यते। तदभिप्रायेणैव
“प्राणैर्दशरथप्रीतेरनृणं कण्टवर्त्तिभि-रिति” रघौ वर्णितम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनृण¦ mfn. (-णः-णा-णं) Free from debt. E. अन् neg. ऋण debt.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनृण [anṛṇa], a. Free from debt, who has paid off the debt (due to another) with gen. of person or thing; एनामनृणां करोमि Ś.1; तत्रानृणास्मि U.7; प्राणैर्दशरथप्रीतेरनृणम् (गृध्रम्) R.12.54; Mv.5.58; पितॄणामनृणः Ms.9.16; 6.94. Every one that is born has three debts to pay off: to Sages, Gods, and the Manes; cf. जायमानो वै ब्राह्मणस्त्रिभिर्ऋणैर्वा जायते ब्रह्मचर्येणर्षिभ्यः, यज्ञेन देवेभ्यः, प्रजया पितृभ्यः; he, therefore, who learns the Vedas, offers sacrifices to Gods, and begets a son, becomes अनृण (free from debt); एष वानृणः यः पुत्री यज्वा ब्रह्मचारीवासी; cf. also ऋषिदेवगणस्वधाभुजां श्रुतयागप्रसवैः स पार्थिवः । अनृणत्व- मुपेयिवान्बभौ परिधेर्मुक्त इवोष्णदीधितिः ॥ R.8.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनृण/ अन्-ऋण mf( आ)n. free from debt.

"https://sa.wiktionary.org/w/index.php?title=अनृण&oldid=486417" इत्यस्माद् प्रतिप्राप्तम्