अनृत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनृतम्, क्ली, (न ऋतं नञ्समासः ।) कृषिः । मिथ्या । इत्यमरः ॥ विवाहादिपञ्चकेष्वनृतं न पापजनकं । यथा, -- “विवाहकाले रतिसंप्रयोगे प्राणात्यये सर्व्वधनापहारे । विप्रस्य चार्थे ह्यनृतं वदेत पञ्चानृतान्याहुरपातकानि” ॥ इति महाभारते कर्णपर्ब्बणि अर्जुनं प्रति श्रीकृष्ण- वचनं ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनृत नपुं।

असत्यवचनम्

समानार्थक:वितथ,अनृत,अलीक,कूट

1।6।21।4।4

अनक्षरमवाच्यं स्यादाहतं तु मृषार्थकम्. सोल्लुण्ठनं तु सोत्प्रासं मणितं रतिकूजितम्. श्राव्यं हृद्यं मनोहारि विस्पष्टं प्रकटोदितम्. अथ म्लिष्टमविस्पष्टं वितथं त्वनृतं वचः॥

पदार्थ-विभागः : , गुणः, शब्दः

अनृत नपुं।

कर्षणम्

समानार्थक:अनृत,कृषि

2।9।2।2।3

स्त्रियां कृषिः पाशुपाल्यं वाणिज्यं चेति वृत्तयः। सेवा श्ववृत्तिरनृतं कृषिरुञ्छशिलं त्वृतम्.।

वृत्तिवान् : कृषीवलः

वैशिष्ट्य : कृष्टक्षेत्रम्

पदार्थ-विभागः : वृत्तिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनृत¦ न॰ न ऋतम्। सत्यभिन्ने मिथ्याभूते।
“यद्वाहमभिदु-द्रोह यद्वा शेप उतानृतमिति” ऋ॰

१ ,

२३ ,

२२ ।
“प्रियञ्च[Page0192-a+ 38] मानृवं ब्रूयादेष धर्म्मः सनातन” इति मनुना मि{??}भूतंप्रियवाक्यमपि निषिद्धं तत्र साक्ष्यनृतभाषणस्यातीवनिन्द्यतायथा
“यावतो बान्धवान् यस्मिन् हन्ति साक्ष्येऽनृतं वद-न्निति”
“एषामन्यतमे स्थाने यः साक्ष्यमनृतं वदेदिति” चमनुः।
“ये च पाषकृतां लोका महापातकिनां तथा। अग्निदानाञ्च ये लोकाः ये च स्त्रीबालधातिनाम्। सतान् सर्व्वानवाप्नोति यः साक्ष्यमनृतं वदेदिति” या॰।
“ब्रूहि साक्षित्! ययातत्त्वं लम्बन्ते पितरस्तव। तववाक्यमुदीक्ष्यैवमुत्पतन्ति पतन्ति च॥ भग्नो मुण्डः कपालीच भिक्षार्थं क्षुत्पिपासितः। अन्धशत्रुकले गच्छेद् यस्तुसाक्ष्यनृतं वदेत्॥ पञ्च कन्यानृते हन्ति दश हन्ति गवा-नृते। शतमश्वानृ हन्ति, सहस्रं पुरुषानृते॥ वशि॰ स॰। क्वचिद्विपये तदपवादः।
“वर्णिनां हि बधो यत्र तत्र साक्ष्य-नृतं वदेदिति” या॰।
“प्राणात्यये सर्व्वधनापहारे विप्रस्यचार्थे ह्यनृतं वदेच्च। विवाहकाले रतिसंप्रयोगे पञ्चानृता-न्याहुरपातकानि भा॰ क॰ प॰। कृषिकर्मणि न॰ मे॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनृत¦ n. (-तं)
1. Falsehood.
2. Agriculture. E. अन् neg. ऋत truth.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनृत [anṛta], a. [न. त.]

Not true, false (words); ˚तं धनम् Ms.4.17 wrongly got; प्रियं च नानृतं ब्रूयात् 4.138.-तम् Falsehood, lying, cheating; deception, fraud; सत्यानृते अवपश्यञ्जनानाम् Rv.7.49.3; अनृतं जीवितस्यार्थे वदन्न स्पृश्यते$नृतैः Mb.7.19.47;1.74.15;8.69.65. ऋतानृते Ms.1.29; साक्ष्ये$नृतं वदन् 8.97; oft. in comp.; पशु˚, भूमि˚, गो˚, पुरुष˚ giving false evidence in the matter of &c.; Ms.9.71.; cf. also: पञ्च कन्यानृते हन्ति दश हन्ति गवानृते । शतमश्वानृते हन्ति सहस्रं पुरुषानृते ॥ Pt.3.18. अनृत personified is the son of अधर्म and हिंसा, husband and brother of निकृति, father of भय, नरक, माया and वेदना. Viṣṇu P.

Agriculture, 'सेवाश्ववृत्तिरनृतं कृषिः' इति कोशात्; आमिषं यच्च पूर्वेषां राजसं च मलं भृशम् । अनृतं नाम तद् भूतं क्षिप्तेन पृथिवीतले ॥ Rām.7.74.16. (opp. सत्य); Occupation of a Vaiśya (वाणिज्य); सत्यानृतं तु वाणिज्यं तेन चैवापि जीव्यते Ms.4.5. -Comp. -देव a. whose gods are not true (Sāy.); यदि वाहमनृतदेव आस Rv.7.14.14; not playing fairly (?). -वदनम्, -भाषणम्, -आख्यानम् lying, falsehood. -वादिन् -वाच् a. a liar. उद्विजन्ते यथा सर्पान्नरादनृतवादिनः Rām.2.19.12. -व्रत a. false to one's vows or promises.

अनृत [anṛta] ति [ti] क [k] अनृतिन् [anṛtin], (ति) क अनृतिन् a. Lying, a liar. नैवाव्रतो नानृतिको न हिंस्रः Bu. ch.2.11.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनृत/ अन्-ऋत mf( आ)n. not true , false

अनृत/ अन्-ऋत n. falsehood , lying , cheating

अनृत/ अन्-ऋत n. agriculture L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ANṚTA : Son born to Hiṁsā by Adharma. (Viṣṇu Purāṇa)


_______________________________
*1st word in left half of page 44 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनृत पु.
असत्य, झूठ, जै.ब्रा. I.1०3। अनूक अनृत 88

"https://sa.wiktionary.org/w/index.php?title=अनृत&oldid=486420" इत्यस्माद् प्रतिप्राप्तम्