अनृतम्

विकिशब्दकोशः तः

बुद्धि़ः

संस्कृतम्[सम्पाद्यताम्]

न ऋतम्, असत्यम्

हिन्दी[सम्पाद्यताम्]

झूठ (झूठ्)

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनृतम्, क्ली, (न ऋतं नञ्समासः ।) कृषिः । मिथ्या । इत्यमरः ॥ विवाहादिपञ्चकेष्वनृतं न पापजनकं । यथा, -- “विवाहकाले रतिसंप्रयोगे प्राणात्यये सर्व्वधनापहारे । विप्रस्य चार्थे ह्यनृतं वदेत पञ्चानृतान्याहुरपातकानि” ॥ इति महाभारते कर्णपर्ब्बणि अर्जुनं प्रति श्रीकृष्ण- वचनं ॥

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(as opposite to सत्यम्) when falsehood is tole- rated. फलकम्:F1:  भा. VIII. १९. ३८-43.फलकम्:/F Bali shrinks from it. फलकम्:F2:  Ib. VIII. २०. 2-5.फलकम्:/F No पातक on five occasions: Jest or fun, speaking to women, for a marriage, when life is in danger, and when deprived of his wealth. फलकम्:F3:  M. ३१. १६.फलकम्:/F

--son of हिम्सा and Adharma; father of Bhaya and Naraka. Br. II. 9. ६३; वा. १०. ३९.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ANṚTAṀ (ASATYA) : Hiṁsā, the wife of Adharma, gave birth to daughters, Anṛta and Nikṛti, and from them were born Bhaya, Naraka, Māyā and Vedanā. And, Māyā begot Mṛtyu, the killer of all living beings. From Vedanā was born sorrow. And from Mṛtyu were born disease (vyādhi), Jarā (wrinkles), Śoka (grief), Tṛṣṇā (desire) and Krodha (anger). (Agni Purāṇa, Chapter 20).


_______________________________
*2nd word in left half of page 44 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अनृतम्&oldid=508232" इत्यस्माद् प्रतिप्राप्तम्