अनेक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनेकम्, त्रि, (एकस्मात् अन्यत् नञ्समासः ।) एक- त्वातिरिक्तसंख्यानं तद्विशिष्टञ्च । बहु । यथा, -- “अनेकराजन्यरथाश्वसङ्कुलं” । इति भारविः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनेक¦ त्रि॰ न एकः एकभिन्नतया उत्सर्गतः बहुवचनान्तता। बहुसंख्यकेषु।
“अनेकानि सहस्राणि कौमारब्रह्मचारिणा” मिति मनुः।
“पतन्त्यनेके जलधेरिवोर्मयः” इति माघः
“अनेके सेवन्ते भवदधिकगीर्वाणनिवहानिति” श्यामा-स्त्रोत्रम्। एकशब्दस्य सर्वनामत्वेन नञ्तत्पुरुषे तद्भिन्न-वाचकतया गौणत्वेऽपि अतच्छब्दवत् सर्वनामकार्य्यं तेनअनेके इति, अनेकेषामिति, अनेकत्रेत्यादि। एवञ्च एक-शब्दस्य समाहारद्विगुत्वनिषेधादनेकशब्दस्य बहुसंख्यावाच-कत्वेऽपि न समाहारः। तेन अनेकराजन्यरथाश्वसङ्कुल-मिति किरा॰ समाहारे अनेकराजन्यरथाश्वीति स्यात्।
“यत्रानेकविधमान्तर्य्यं तत्र स्थानत आन्तर्य्यं बलीय इति” [Page0192-b+ 38] परिभा॰ सि॰ कौ॰।
“अनेकपितृकानान्तु पितृतो भाग-कल्पनेति” याज्ञ॰।
“अनेकबाहूदरवक्त्रनेत्रमिति”
“अनेकजन्मसंसिद्धस्ततो याति परां गतिमिति” च गीतानास्ति एकः
“द्व्येकयोर्द्विवचनैकवचने” इतिवत् एकत्वंयत्रेति बहुव्रीहौ अनेकशब्दस्य एकवचनान्ततापीष्यते।
“अनेकमन्यपदार्थे” इति पा॰ सू॰।
“आकाशमेकंहि यथा घटादिषु पृथग्भवेत्
“तथात्मैकोऽप्यनेकश्चेति” याज्ञ॰।
“अनेकमाश्रितं लिङ्गमिति” सा॰ का॰।
“एको-ऽन्यार्थे प्रधाने च प्रथमे केवले तथा। साधारणेमङ्गलेऽल्पे संख्यायाञ्च प्रयुज्यते” इत्युक्तेष्वर्थेषु एकशब्दस्यवृत्तेः तदुक्तार्थभिन्ने त्रि॰। तत्र च संख्यान्यर्थे एवबहुवचनान्ततान्यत्र यथेष्टतेति मनो॰। उत्करादि॰भवार्थे छ। अनेकीयः तद्भवे त्रि॰। भावे व्रा॰। ष्यञ्। अनैक्यं बहुत्वे न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनेक¦ mfn. (-कः-का-कं) Many, much, not one. E. अन् neg. एक one.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनेक [anēka], a.

Not one; more than one, many; अनेक- पितृकाणां तु पितृतो भागकल्पना Y.2.12, अनेकराजन्यरथाश्वसंकुलम् Ki.1.16; several, various; तथात्मैको$प्यनेकश्च Y.3.144.

Separated; divided; oft. in comp.; ˚आकार having many shapes or forms; diverse, multiform; ˚कालम् -वारम् several times, many a time and oft.; ˚भार्य having more wives than one. -Comp. -अक्षर, -अच् a. having more than one vowel or syllable; polysyllabic. -अग्र a.

engaged in several pursuits.

not concentrated or fixed on one object.

Agitated. perplexed; स त्वनेकाग्रहृदयो द्वास्थं प्रत्यर्च्य तं जनम् Rām.2.41.34. -अन्त a.

[न. ब] not alone so as to exclude all others, uncertain, doubtful, variable; स्यादित्यव्ययमनेकान्तवाचकम्

= अनैकान्तिक q. v.

(न्तः) unsettled condition, absence of permanence.

uncertainty, doubtfulness.

an unessential part, as the several anubandhas. ˚वादः scepticism. ˚वादिन् m. a sceptic, a Jaina or an Arhat of the Jainas. -अर्थ a.

having many (more than one) meanings, homonymous; as the words गो, अमृत, अक्ष &c.; ˚त्वम् Capacity to express more senses than one; अनेकार्थत्वमन्याय्यम् ŚB. on MS.7.3.55. अनेकार्थस्य शब्दस्य K.P.2.

having the sense of word अनेक.

having many objects or purposes. (-र्थः) multiplicity of objects, topics &c. -अल् a. having more than one अल् (letter) P.I.1.55. -आश्रय, -आश्रित a. (in Vais. Phil.) dwelling or abiding in more than one (such as संयोग, सामान्य); एते$नेकाश्रिता गुणाः Bhāsā. P.; dependence upon more than one. -कृत् m. 'doing much', N. of Śiva. -गुण a. of many kinds, manifold, diverse; विगणय्य कारणमनेकगुणम् Ki.6.37. -गुप्तः N. of a king; ˚अर्चितपादपङ्कजः K.3. -गोत्र a. belonging to two families (such as a boy when adopted)i. e. that of his own, and that of his adoptive father. -चर a. gregarious. -चित्त a. not of one mind, fickle-minded; कच्चिन्नानेकचित्तानां तेषां त्वं वशमागतः Rām. 6.24.26. ˚मन्त्रः not following the counsels of one; H.4.31. -ज a. born more than once. (-जः) a bird (गर्भाण्डाभ्यां जातत्वात्). -पः an elephant (so called because he drinks with his trunk and mouth); cf. द्विप; वन्येतरानेकपदर्शनेन R.5,47.; Śi.5.35,12.75.

पद a. multi-numbered; having many component members (as in a Bahuvrīhi compound). e. g. बृहद् अस्य रथन्तरसाम इति बृहद्रथन्तरसामा ŚB. on MS.1.6.4. -भार्य a. Having more wives than one. -मुख a. (खी f.) a.

having many faces, many-faced.

scattered, dispersed, going in various directions, taking to various ways; (बलानि) जगाहिरे$नेकमुखानि मार्गान् Bk.2.54. -मूर्तिः 'having many forms', N. of Viṣṇu who assumed various forms to deliver the earth from calamities. -युद्धविजयिन्, -विजयिन् a. victorious in many battles; Pt.3.9,11.-रूप a.

of various forms, multiform.

of various kinds or sorts.

fickle, changeable, of a varying nature; वेश्याङ्गनेव नृपनीतिरनेकरूपा Pt.1.425. (-पः) epithet of the Supreme Being. -लोचनः N. of Śiva; also of Indra, and of the Supreme Being, he being said to be सहस्राक्षः सहस्रपात् &c. -वचनम् the plural number; dual also.-वर्ण a. involving more than one (unknown) quantity (the unknown quantities x. y. z. &c. being represented in Sanskrit by colours नील, काल &c.); ˚समीकरणम् simultaneous equation; ˚गुणनम्, ˚व्यवकलनम्, ˚हारः multiplication, subtraction or division of unknown quantities.-विध a. various, different. -शफ a. cloven-hoofed.-शब्द a. synonymous. -साधारण a. common to many, the common property of many persons Dk.83.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनेक/ अन्-एक mfn. not one , many , much

अनेक/ अन्-एक mfn. separated.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Raucya Manu. Br. IV. 1. १०४.

"https://sa.wiktionary.org/w/index.php?title=अनेक&oldid=486427" इत्यस्माद् प्रतिप्राप्तम्