अनेद्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनेद्य¦ त्रि॰ निदि कुत्सने क्यप् नि॰ नलोपगुणौ न॰ त॰। प्रशस्ते प्रधाने निरुक्तकारः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनेद्य [anēdya], a. Ved.

Not to be blamed; praiseworthy, chief (प्रशस्त, प्रधान).

Not near; infinite.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनेद्य/ अ-नेद्य (4) mfn. ( निद्) , not to be blamed RV.

"https://sa.wiktionary.org/w/index.php?title=अनेद्य&oldid=200903" इत्यस्माद् प्रतिप्राप्तम्