अनेनस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनेनस्¦ त्रि॰ नास्ति व्यसनमधर्म्मो वा यस्य। व्यसनपापादि-रहिते
“राजा भवत्यनेनास्तु मुच्यन्ते च सभासदः” इतिव्यव॰ त॰ मन्वादिस्मृ॰।
“अनेनो वोमरुतो याम” इति ऋ॰

६ ,

६६ ,

७ ।
“अनेनः पापरहितं यथा भवतीति” भाष्यम्
“त्वानेना नमसा तुर” इति

७ ,

८६ ,

४ ।
“अनेनाअपाप” इति भाष्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनेनस्¦ mfn. (-नाः-नाः-नः) Blameless, sinless. E. अन् neg. एनस् fault.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनेनस् [anēnas], a. Sinless, blameless; not liable to error.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनेनस्/ अन्-एनस् mfn. blameless , sinless , not liable to error RV. etc.

अनेनस्/ अन्-एनस् mfn. N. of various personages.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the son of Kakustha (पौरञ्जय-भा।) of पृथु. भा. IX. 6. २०; Br. III. ६३. २६; वा. ८८. २५; Vi. IV. 2. ३३.
(II)--a son of आयु and father of शुद्ध. भा. IX. १७. 2 and ११; Br. III. ६७. 2; Vi. IV. 8. 3.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ANENAS I : A king of the Lunar dynasty (Candra Vaṁśa).

1) Genealogy. Descended from Viṣṇu in the following order: Brahmā-Atri-Candra-Budha-Purūravas- Āyus-Anenas.

2) Birth. Purūravas had by his wife Urvaśī six sons named Āyus, Śrutāyus, Satyāyus, Raya, Vijaya and Jaya. Of them, Āyus, the eldest, had five sons named Nahuṣa, Kṣatravṛddha, Rāji, Rambha and Anenas. Nahuṣa had a son named Yayāti to whom were born the sons Pūru, Yadu and others. The two dynasties of Yadu and Pūru (Yaduvaṁśa and Pūruvaṁśa) origi- nate from them. To Anenas, brother of Nahuṣa, a son named Śuddha was born. Śuddha begot Śuci who be- got Trikakup and a son named Śāntarayas was born to Trikakup.


_______________________________
*1st word in left half of page 37 (+offset) in original book.

ANENAS II : A Mahārāja of the Ikṣvāku dynasty.

Genealogy. From Viṣṇu descended thus: Kaśyapa- Vaivasvata Manu-Ikṣvāku-Śaśāda-Kakutstha-Anenas.


_______________________________
*2nd word in left half of page 37 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अनेनस्&oldid=425165" इत्यस्माद् प्रतिप्राप्तम्