अन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन् [an], 2 P. [अनिति, आन-नी-त्, आन, अनितुम्, अनित]

To breathe; आनीदवातं स्वधया तदेकम् Rv.1.129.2.

To move, go about, live; को ह्येवान्यात् यद्येष आकाश आनन्दो न स्यात् Taitt. Up.

To gasp, pant with thirst (Ved.).-Caus. आनयति; desid. अनिनिषति.

A. To live. -1 P. आनयति. also 1 P. अनति, to worship.

अन् [an], m. [क्विप्] The soul; विश्वे चनेदना Rv.4.3.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन् occasionally अन, (before a vowel) the substitute for 3. , 3. अ, or अprivative.

अन् cl.2 P. अनितिor अनति, अन, अनिष्यति, आनीत्([ RV. x , 129 , 2 ]) ,to breathe , respire , gasp; to live L. ; to move , go L. ([ cf. Gk. ? Lat. animus]): Caus. आनयति: Desid. अनिनिषति.

"https://sa.wiktionary.org/w/index.php?title=अन्&oldid=486471" इत्यस्माद् प्रतिप्राप्तम्