अन्तःपुर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तःपुरम्, क्ली, (अन्तर्मध्यवर्त्ति पुरं मृहं, कर्म्म- धारयः ।) राज्ञः स्त्रीगृहं । तत्पर्य्यायः । अव- रोधनं २ अवरोधः ३ शुद्धान्तः ४ । इत्यमरः ॥ अन्तःपुरादयो राजदारेष्वपि तात्स्थ्यात् वर्त्तन्ते । यथा । “शुद्धान्तसम्भोगनितान्ततुष्टे” । इति नैषधम् । इति भरतः ॥ “दाक्षिण्येन ददाति वाचमुचितामन्तःपुरेभ्यो यदा” । इत्यभिज्ञान शकुन्तलम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तःपुर नपुं।

राज्ञां_स्त्रीगृहम्

समानार्थक:स्त्र्यगार,अन्तःपुर,शुद्धान्त,अवरोधन

2।2।11।2।2

विच्छन्दकः प्रभेदा हि भवन्तीश्वरसद्मनाम्. स्त्र्यगारं भूभुजामन्तःपुरं स्यादवरोधनम्.।

स्वामी : राजा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तःपुर¦ न॰ अन्तरभ्यन्तरं पुरं गृहं कर्म्म॰। (अन्दर) इतिप्रसिद्धे राज्ञां स्त्रीणां स्थानयोग्ये गृहे।
“त्रितयमिदम-पूर्बं दृष्टमन्तःपुरे ते” इत्युद्भटः
“व्यायम्याप्लुत्य मध्याह्नेभोक्तुमन्तःपुरं विशेत् इति” भुक्तवान् विहरेच्चैवस्त्रींभिरन्तःपुरे सहेति।
“अन्तःपुरप्रचारञ्च प्रणिधीनाञ्चचेष्टितमिति” च मनुः। तत्र स्थितत्वात् राजमहि-लायामपि।
“दाक्षिन्येनददाति वाचमुचितामन्तःपुरेभ्योयदेति” शकु॰। पुर्शब्दसमासे अचि स्त्रीत्वात् ङीप्। अन्तःपुरीत्यपि स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तःपुर¦ n. (-रं)
1. The female apartment.
2. A queen.
3. A palace. E. अन्तर् inner, and पुर a house.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तःपुर/ अन्तः--पुर n. the king's palace , the female apartments , gynaeceum

अन्तःपुर/ अन्तः--पुर n. those who live in the female apartments

अन्तःपुर/ अन्तः--पुर n. a queen.

"https://sa.wiktionary.org/w/index.php?title=अन्तःपुर&oldid=486489" इत्यस्माद् प्रतिप्राप्तम्