अन्तक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तकः, पुं, (अन्तं विनाशं करोति, अन्त + करो- त्यर्थे णिच् ततो ण्बुल् ।) यमः । इत्यमरः । (“ऋषिप्रभावात् मयि नान्तकोऽपि प्रभुः प्रहर्तुं किमुतान्यहिंस्राः” । इति रघुवंशे ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तक पुं।

यमः

समानार्थक:धर्मराज,पितृपति,समवर्तिन्,परेतराज्,कृतान्त,यमुनाभ्रातृ,शमन,यमराज्,यम,काल,दण्डधर,श्राद्धदेव,वैवस्वत,अन्तक,धर्म,हरि,कीनाश,जीवितेश

1।1।59।1।5

कालो दण्डधरः श्राद्धदेवो वैवस्वतोऽन्तकः। राक्षसः कौणपः क्रव्यात्क्रव्यादोऽस्रप आशरः॥

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तक¦ पु॰ अन्तयति अन्तं करोति अन्त + णिच्--ण्वुल्। मृत्यौ
“व्याजेनापि कृता राजन् नो दर्शयति सान्तक-मिति” नार॰ पु॰। देहिनां स्वस्वकर्मानुसारेण विनाशनायईश्वरनियुक्ते यमाख्ये देवभेदे
“ऋषिप्रभावान्मयि नान्तकी-ऽपि प्रभुः प्रहर्त्तुं किमुतान्यहिंस्रा” इति रघुः। विनाश-कमात्रे त्रि॰
“क्रोधान्धस्तस्य तस्य स्वयमिह जगतामन्तक-स्यान्तकोऽहमिति” वेणी॰। परमेश्वरे पु॰ तस्य सर्वभूतानांप्रलये संहर्त्तृत्वात्तथात्वम्,
“महीदधिशयोऽन्तक” इतिविष्णुसह॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तक¦ m. (-कः) A name of YAMA. E. अन्त death, and क affix of agency. YAMA is the king or angel of death.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तक [antaka], a. [अन्तयति, अन्तं करोति, ण्वुल्] Causing death, making an end of, destroying; सूर्यकान्त इव ताडकान्तकः R.11.21; क्रोधान्धस्तस्य तस्य स्वयमिह जगतामन्तकस्यान्तकोहम् Ve. 3.32.

कः Death. तदिदं पाण्डवेयानामन्तकायाभिसंहितम् Mb. 1.15.17.

Death personified, the destroyer; Yama, the god of death; नान्तकः सर्वभूतानां तृप्यति Pt.1.137; ऋषिप्रभावान्मयि नान्तको$पि प्रभुः प्रहर्तुम् R.2.62.

A border, boundary. -Comp. -द्रुह् Ved. provoking death; मूर्धा स्थस्य चाकन् नैतावतैनसान्तकध्रुक् Rv.1.132.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तक m. border , boundary S3Br.

अन्तक mfn. making an end , causing death

अन्तक m. death

अन्तक m. यम, king or lord of death AV. etc.

अन्तक m. N. of a man favoured by the अश्विन्s RV. i , 112 , 6 N. of a king.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--surname of Yama: milkman of पितृस् on the earth: एत्य्। भा. VI. १०. १५; Br. II. ३६. २०९; M. १०. १९; २१३. 6.
(II)--a surname of शिव. Br. III. 3. ८१.
(III)--a son of Vasumitra, ruled for 2 years. M. २७२. २९.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ANTAKA I : Once the Devas, under the auspices of emperor Pṛthu, turned goddess earth into a cow and milked her. The result was twelve yamas, and Antaka was one of the twelve. (See Pṛthu). (M.B., Droṇa Parva, Chapter 69, Verse 26).


_______________________________
*4th word in left half of page 44 (+offset) in original book.

ANTAKA II : The Ṛgveda makes mention of one Rājarṣi, Antaka. (Ṛgveda, Maṇḍala 1, Anuvāka 16, Sūkta 112).


_______________________________
*5th word in left half of page 44 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अन्तक&oldid=486511" इत्यस्माद् प्रतिप्राप्तम्