अन्तकरण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तकरण¦ त्रि॰ अन्तं करोति नन्द्या॰ ल्यु। नाशकारके।
“द्यूतं समाह्वयञ्चैव राजा राष्ट्राद्विवासयेत्। राज्यान्त-करणावेतौ द्वौ दोषौ पृथिवीक्षितामिति” मनुः। भावेल्युट्। नाशने न॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तकरण/ अन्त—करण mfn. causing death , mortal , destructive.

"https://sa.wiktionary.org/w/index.php?title=अन्तकरण&oldid=508625" इत्यस्माद् प्रतिप्राप्तम्