अन्ततः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्ततः, [स्] व्य, (अन्त + तस् ।) सम्भावना । अवयवः । पञ्चम्यर्थं । शासनं । इति विश्वः ॥ (शेषादारभ्य । प्रान्तभागेन । अग्रभागेन । “वैश्योऽद्भिः प्राशिताभिश्चशूद्रः स्पृष्टाभिरन्ततः” इति मनुः ।)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्ततः [antatḥ], ind. [अन्त-तसिल्]

From the end.

At last, finally; at length, lastly. नलं सर्वगुणैर्युक्तं मन्ये बाहुकमन्ततः Mb. 3.71.33.

In part, partly.

Inside, within.

In the lowest way; (opp. मुख्यतः, मध्यतः***); (अन्ततः may have all the senses of अन्त).

In fact; हा हन्तौदनमन्ततः शुचि- तमं तद् दृष्टमाशु त्यजेत् Viś. Guṇā299.

"https://sa.wiktionary.org/w/index.php?title=अन्ततः&oldid=486521" इत्यस्माद् प्रतिप्राप्तम्