अन्तम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तम¦ त्रि॰ अन्तिक + तमप्
“तादेश्चेति” वेदे तिकशब्दलोपः। अन्तिकतमे अत्यन्तुनिकटस्थिते। शिक्षा अन्तुमस्येतिऋ॰

१ ,

२७ ,

५ ,
“तनूऽपा अन्तमो भवेति” ऋ॰

६ ,

४६ ,

१० ,। भाष्यकृतोक्तार्थतयैव व्याख्यातम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तम [antama], a. Ved. Nearest, next; शिक्षा अन्तमस्य Rv.1. 27.5; तनूपा अन्तमो भव 6.46.1; intimate, very close or familiar.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तम mfn. ([once अन्तमRV. i , 165 , 5 ])next , nearest RV.

अन्तम mfn. intimate (as a friend) RV.

अन्तम mfn. the last TS. S3Br. etc.

अन्तम and अन्तमाSee. s.v. अन्त.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तम वि.
निकटतम, सबसे नजदीक (अन्तमे शकले हिरण्यं निधाय अभिषुणुयात्), बौ.श्रौ.सू. 9.3.12।

"https://sa.wiktionary.org/w/index.php?title=अन्तम&oldid=486525" इत्यस्माद् प्रतिप्राप्तम्