अन्तरा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तरा, व्य, (अन्तरेति अन्तर + इन् + डा, टिभाग- लोपः ।) वर्ज्जनं । विना । यथा, -- (“न द्रक्ष्यामः पुनर्जातु धार्म्मिकं राममन्तरा” । इति रामायणे ।) मध्यं । निकटं । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तरा अव्य।

मध्यम्

समानार्थक:अन्तर,समया,अन्तरे,अन्तरा,अन्तरेण

3।4।10।1।4

दिष्ट्या समुपजोषं चेत्यानन्देऽथान्तरेऽन्तरा। अन्तरेण च मध्ये स्युः प्रसह्य तु हठार्थकम्.।

पदार्थ-विभागः : , द्रव्यम्, दिक्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तरा¦ अव्य॰ अन्तरेति इण्--डा। निकटे, मध्ये, विनार्थेच। तत्र मध्ये
“अन्तरा पतिते पिण्डे सन्देहे वा पुन-र्हरेदिति” या॰।
“अन्तरा मृतसूतके” इति स्मृतिः।
“पशुमण्डूकमार्ज्जारश्वसर्पनकुलादिभिः अन्तरा गमने,विद्यादनध्यायमहर्निशमिति” मनुः।
“सौमित्रेर्निशि-तैर्वाणैरन्तरा शकलीकृता” इति रघुः।
“अक्षेत्रे वीज-[Page0200-a+ 38] मुत्सृष्टमन्तरैव विनश्यति इति मनुः। द्वयोर्मध्ये
“अन्स-रान्तरेण युक्ते” पा॰ उक्तेः एतत्सम्बन्धिपदात् द्वितीया। अन्तरा त्वां मां हरिरिति” सि॰ कौ॰। वर्ज्जने निकटे चमेदिनिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तरा¦ ind.
1. Without, except.
2. In the middle, among, amidst.
3. Near at hand.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तरा [antarā], ind. (fr. अन्तर)

(Used adverbially) (a) In the interior, inside, within, inwardly; भवद्भिरन्तरा प्रोत्साह्य कोपितो वृषलः Mu.3 inwardly, secretly. (b) In the middle, between; त्रिशङ्कुरिवान्तरा तिष्ठ Ś.2 stay between the two or in the mid-air; मैनमन्तरा प्रतिबध्नीत Ś.6 do not interrupt him (in the middle); अक्षेत्रे बीजमुत्सृ- ष्टमन्तरैव विनश्यति Ms.1.71 therein; पशुमण्डूकमार्जारश्वसर्पन- कुलाखुभिः । अन्तरा गमने 4.126; अन्तरा शकलीकृतः R.15.2; लाटी तु रीतिर्वैदर्भीपाञ्चाल्योरन्तरास्थिता S. D.629; ˚रा स्था to oppose, to stand to oppose; तत्र यद्यन्तरा मृत्युर्यदि सेन्द्रा दिवौकसः । स्थास्यन्ति तानपि रणे काकुत्स्थो विहनिष्यति ॥ Rām. (c) On the way, en route, midway; विलम्बेथां च मान्तरा Mv.7.28; अन्तरा चारणेभ्यस्त्वदीयं जयोदाहरणं श्रुत्वा त्वामिहस्थमु- पागताः V.1; अन्तरा दृष्टा देवी Ś.6; अन्तरोपलभ्य Dk.52; K.267,34-5; कुमारो ममाप्यन्तिकमुपागच्छन्नन्तरा त्वदीयेनान्त- पालेन अवस्कन्द्य गृहीतः M.1, अन्तरा पतिते पिण्डे सन्देहे वा पुनर्हरेत् Y.2.17. (d) In the neighbourhood, near, at hand; approaching, resembling; न द्रक्ष्यामः पुनर्जातु धार्मिकं राममन्तरा Rām. approaching or resembling Rāma. (e) Nearly, almost. f) In the mean time; नाद्याच्चैव तथान्तरा Ms.2. 56; Y.3.2. (g) At intravals, here and there; now and then, for sometime, now-now (when repeated); अन्तरा पितृसक्तमन्तरा मातृसंबद्धमन्तरा शुकनासमयं कुर्वन्नालापम् K.118; अन्तरान्तरा निपतित here and there, at intervals; 121,127; प्रजानुरागहेतोश्चान्तरान्तरा दर्शनं ददौ 58, Dk.49.

(Used as a preposition with acc. P.II,3.4.) (a) Between; पञ्चालास्त इमे ...... कलिन्दतनयां त्रिस्रोतसं चान्तरा B. R.1. 86; यन्दतरा पितरं मातरं च Bṛi. Ār. Up.; ते (नामरूपे) यदन्तरा तद् ब्रह्म Ch. Up.; अन्तरा त्वां च मां च कमण्डलुः Mbh.; rarely with loc.; सुमन्त्रस्य बभूवात्मा चक्रयोरिव चान्तरा Rām.; पादयोः शकटं चक्रुरन्तरोरावुलूखलम् Rām. (b) Through; तिरस्कारिणमन्तराibid. (c) During; अन्तरा कथाम् S. D. (d) Without, except; न च प्रयोजनमन्तरा चाणक्यः स्वप्ने$पि चेष्टते Mu.3. -Comp. -अंसः the space between the shoulders, breast; अथ ˚से अभिमृश्य जपति Śat. Br. -˚गर्भिणीन्यायः a position similar to the foetus which resides in the womb of a female; a topic within a topic; an अधिकरण within an अधिकरण (which is not a very desirable or acceptable situation in the explanation of a ग्रन्थ); तत्र एवमन्तरागर्भिणीन्यायो भवतीति अन्यथा सूत्रं वर्ण्यते । ŚB. on MS.1.3.62;9.3.2+3.-भवदेहः -भवसत्त्वम् the soul or embodied soul existing between the two stages of death and birth (यो मरणजन- नयोरन्तराले स्थितः प्राणी सो$न्तराभवसत्त्वः). -दिश् see अन्तरदिश्.-भरः Ved. bringing into the midst or procuring स नः शक्रश्चिदा शकद् दानवाँ अन्तराभरः Rv.8.32.12. -वेदिः -दी f.

a veranda resting on columns, porch, portico.

a kind of wall जयश्रीरन्तरावेदिर्मत्तवारणयोरिव -शृङ्गम् ind. between the horns.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तरा ind. in the middle , inside , within , among , between

अन्तरा ind. on the way , by the way

अन्तरा ind. near , nearly , almost

अन्तरा ind. in the meantime , now and then

अन्तरा ind. for some time

अन्तरा ind. (with acc. and loc. )between , during , without.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of ४४ apsarases. वा. ६९. 4. [page१-064+ ३४]

"https://sa.wiktionary.org/w/index.php?title=अन्तरा&oldid=486546" इत्यस्माद् प्रतिप्राप्तम्