अन्तराय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तरायः, पुं, (अन्तरं व्यवधानं एति, अन्त + इन् + अच्, षष्ठीतत्पुरुषः ।) विघ्नः । इत्यमरः ॥ (“स चेत् स्वयं कर्म्मसु धर्म्मचारिणां त्वमन्तरायो भवसि च्युतो विधिः” । इति रघुवंशे ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तराय पुं।

विघ्नः

समानार्थक:विघ्न,अन्तराय,प्रत्यूह

3।2।19।2।2

हिंसाकर्माभिचारः स्याज्जागर्या जागरा द्वयोः। विघ्नोऽन्तरायः प्रत्यूहः स्यादुपघ्नोऽन्तिकाश्रये॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तराय¦ त्रि॰ अन्तरं व्यवधानमयते अय--अच्। व्यव-धानकारके।
“अस्य ते वाणपातपथवर्त्तिनः कृष्णसार-स्यान्तरायौ तपस्विनौ संवृत्तौ” शकु॰। विघ्ने च
“त्वमन्तरायो भवसि च्युतो विधिरिति” रघुः।
“वैरीन चेद् वेपथुरन्तराय” इति सा॰ द॰
“समाध्यन्तरायाश्च लयादयः वेदान्तसारे दर्शिताः यथा।
“अस्याङ्गिनोनिर्विकल्पकस्य लयविक्षेपकषायरसास्वाद-लक्षणाश्चत्वारोविघ्नाः सम्भवन्ति। लयस्तावदखण्डवस्त्वन-वलम्बनेन चित्तवृत्तेर्निद्रा। अखण्डवस्त्वनवलम्बनेनचित्तवृत्तेरन्यावलम्बनं विक्षेपः। लयविक्षेपणाभावेऽपिचित्तवृत्ते रागादिवासनया स्तब्धीमावादखण्डवस्त्वनवलम्बनंकषायः। अखण्डवस्त्वनवलम्बनेनापि चित्तवृत्तेः सवि-कल्पानन्दास्वादनं रसासास्वादः, समाध्यारम्भसमये सवि-कल्पानन्दास्वादनं वा। अनेन विघ्नचतुष्टयेन रहितंचित्तं निर्व्वातदीपवदचलं सदखण्डचैतन्यमात्रमवतिष्ठतेयदा, तदा निर्व्विकल्पकसमाधिरित्युच्यते। तदुक्तम्।
“लयेसंबोवयेत् चित्तं विक्षिप्तं शमयेत्पुनः। सकषायं विजा-नीयात् शमप्राप्तं न चालयेत्। नास्वादयेद्रसं तत्र निःसङ्गःप्रज्ञया भवेत्” इति। योगशास्त्रोक्ताः प्रधानपुरुषसाक्षात्-कारात् प्राम्भवाः प्रातिभादयः सिद्धयः विवेकसाक्षात्कार-स्योपसर्गापरपर्य्याया अन्तरायाः यथोक्तं पातञ्जलसूत्रे
“ततःप्रातिभश्रावणवेदनादर्शास्वादवार्त्ता जायन्ते” इत्यनेनप्रातिभादिसिद्धीरुक्त्वा
“ते समाधावुपसर्गा व्युत्थाने सिद्धयइति” अयमर्थः। योगजशुक्लधर्म्मानुगृहीतेन मनोमात्रेणसर्वगोचरज्ञानं प्रातिभसिद्धिः। दिव्यानां शब्दस्पर्शरूप-रसगन्धानां ग्रहणे योगजधर्म्मानुगृहीतानि श्रवणादीनियथाक्रमं समर्थानि यदा भवन्ति तदा श्रावणवेदनादर्शास्वाद-वार्त्ताख्याः सिद्धयः। तथा च दिव्यशब्दग्रहणे यदायोगिनः श्रवणं समर्थं भवति तदा श्रावणमिति संज्ञाएवं दिव्यस्पर्शग्रहणसमर्था त्वक् वेदनासंज्ञा, दिव्यरूपग्रहणेसमर्थं नेत्रं दर्शसंज्ञम्। दिव्यरसास्वादे समर्था रसना[Page0200-b+ 38] आस्वादसंज्ञा, दिव्यगन्धग्रहणे समर्थं घ्राणं वार्त्तासंज्ञा। ते प्रातिभादयः निःश्रेयसफले समाधौ तस्य योगिनःव्युत्थानसमये योगविरामकाले जायमानाः उपसर्गाभवन्ति। अतो मोक्षार्थी तानुपेक्षेतेति उपदेशप्रयोजनम्नह्यात्मसाक्षात्कारं विना सिद्धिकोट्यापि कृतकृत्यताभवतीति।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तराय¦ m. (-यः) Obstacle, impediment. E. अन्तर between, इण to go, and घञ् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तराय/ अन्तर्--आय See. अन्तर्-इ.

अन्तराय See. अन्तर्-इ.

अन्तराय/ अन्तर्-आय m. intervention , obstacle.

"https://sa.wiktionary.org/w/index.php?title=अन्तराय&oldid=486554" इत्यस्माद् प्रतिप्राप्तम्