अन्तराराम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तराराम¦ पु॰ अन्तरे सर्व्वाभ्यन्तरेऽतिसूक्ष्मत्वात्आत्मनि आरमते क्रीडति आ + रम कर्त्तरि घञ्। आ-त्माभिरते।
“योऽन्तःसुखोऽन्तराराम” इति गीता।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तराराम/ अन्तर्--आराम mfn. rejoicing in one's self (not in the exterior world) Bhag.

"https://sa.wiktionary.org/w/index.php?title=अन्तराराम&oldid=486555" इत्यस्माद् प्रतिप्राप्तम्