अन्तराल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तरालम्, क्ली, (अन्तरा मध्यं लाति, अन्तरा + ला + कः ।) मध्यप्रदेशः । अभ्यन्तरं । इत्यमरः ॥ (“मुहुरन्तरालभुवमस्तगिरिः सवितुश्च योषिद- मिमीत दृशा” । इति माघः । “उदेति भानुर्ग- गनान्तराले” । इति पद्यमाला ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तराल नपुं।

मध्यमात्रदिशः_नाम

समानार्थक:अभ्यन्तर,अन्तराल

1।3।6।1।2

अभ्यन्तरं त्वन्तरालं चक्रवालं तु मण्डलम्. अभ्र मेघो वारिवाहः स्तनयित्नुर्बलाहकः॥

पदार्थ-विभागः : , द्रव्यम्, दिक्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तराल¦ न॰ अन्तरं व्यवधानसीमामाराति गृह्णाति आ + रा-क रस्य लत्वम्। मध्ये अभ्यन्तरे।
“तुतोष पश्यन्वितृणान्तराला” इति भट्टिः।
“वधूप्रवेशोऽष्टिदिनान्तराल” इति मुहू॰ दिङ्नामान्यन्तराले” पा॰। सङ्कीर्णवर्णे च।
“वर्णानां सान्तरालानां स सदाचार उच्यते” मनुः। तद्वर्त्तिनि त्रि॰ स्वार्थे अणि आन्तरालमप्यत्र न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तराल¦ mn. (-लः-लं) Included space: also अन्तरालक। E. अन्तरा in the midst, ला to obtain, and क aff. [Page032-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तरालम् [antarālam] अन्तरालकम् [antarālakam], अन्तरालकम् [अन्तरं व्यवधानसीमां आराति गृह्णाति, आरा-क, रस्य लत्वम्]

Intermediate space or region or time, interval; दंष्ट्रान्तराललग्न K.3; आस्यान्तरालनिःसृतेन Dk.143; दिड्नामान्यन्तराले P.II.2.26; दक्षिणस्याः पूर्वस्याश्च दिशोरन्तरालं दक्षिणपूर्वा Sk.; Śi.9.2; पयोधरान्तरालम् K.83; रागलज्जान्तरालवर्तिभिरीक्षणविशेषैः Dk.17,143 half way betwixt love and bashfulness; प्रतिमानं प्रतिच्छाया गजदन्तान्तरालयोः Trik.; oft. used for 'room' or 'space' in general; त्रस्तजनदत्तान्तरालया राजवीथ्या Dk.15; भुवनान्तरालविप्रकीर्णेन शाखासञ्चयेन K.2,162; अन्तराले in midway; in the midle; or middst; in the interval; बाष्पाम्भः- परिपतनोद्गमान्तराले in the interval between the dropping down and starting up of tears; U.1.31; Māl.9.14; अहमागच्छन्नन्तराले महता सिंहेन अभिहितः Pt.1; कंचित्पुरुषमन्तराल एवावलम्ब्य Dk.15; न मयान्येन वान्तराले दृष्टा Dk.123.

Interior, inside, inner or middle part; छिद्रीकृतान्तरालम् Dk.148; विषमीकृतान्तरालया K.223.

Mixed tribe or caste (संकीर्णवर्ण); वर्णानां सान्तरालानां स सदाचार इष्यते.-Comp. -दिश् f. the intermediate point of the compass, such as, north-east &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तराल/ अन्तर्--आल n. intermediate space

अन्तराल/ अन्तर्-आल See. s.v. अन्तर्.

"https://sa.wiktionary.org/w/index.php?title=अन्तराल&oldid=486556" इत्यस्माद् प्रतिप्राप्तम्