अन्तरि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तरि [antari], 2 P. (अन्तर् + इ)

To go between, to stand in one's way, intervene to separate; रात्रेरेनं तदन्तरियात् Ait. Br.

To exclude from, to pass over, omit.

To disappear, see अन्तरित below. (-अयति) To come or step between, interpose; दर्दुरक उपसृत्य अन्तरयति Mk.2 (it may also mean, 'separates the two').

अन्तरि [antari] री [rī] क्षम् [kṣam], री क्षम् [अन्तः स्वर्गपृथिव्योर्मध्ये ईक्ष्यते, ईक्ष् कर्मणि घञ्, अन्तः ऋक्षाणि अस्य वा पृषो˚पक्षे ह्रस्वः ऋकारस्य रिर्त्व वा Tv., according to Nir. अन्तरा द्यावापृथिव्योः क्षान्तं अवस्थितं भवति, or अन्तरा इमे द्यावापृथिव्यौ क्षयति निवसति; or शरीरेष्वन्तः अक्षयं न पृथिव्यादिवत् क्षीयते] 1 The intermediate region between heaven and earth; the air, atmosphere, sky (अन्तरा द्यावापृथिव्योर्मध्ये ईक्ष्यमाणं व्योम Śay.) दिवं च पृथिवीं चान्तरिक्षमथो स्वः Sandhyā Mantra; यो$न्तरेणाकाश आसीत्तदन्त- रिक्षमभवदीक्षं हैतन्नाम ततः पुरान्तरा वा इदमीक्षमभूदिति तस्मादन्तरिक्षं Śat. Br. दिव्यन्तरिक्षे भूमौ च घोरमुत्पातजं भयम् Rām.2.1. 43

The middle of the three spheres or regions of life.

Talc. (Mar. अभ्रक)

A synonym of a pentroof. Māna.18.174-75. -Comp. -उदर a. whose inside is as wide as the atmosphere. (-रम्) the interior of the atmosphere. -कान्तः a class of ten-storyed buildings. Māna.28.14.15. -क्षित्, -सद् a. dwelling in the atmosphere. -गः, -चरः a bird (moving through the atmosphere). ततो$न्तरिक्षगो वाचं व्याजहार नलं तदा Mb.3. 53.2. -गत a. moving in air; अब्रवीच्च तदा वाक्यं जातक्रोधो विभीषणः । अन्तरिक्षगतः Rām.6.16.18. -जलम् water of the atmosphere, dew. -प्रा a. [अन्तरिक्षं प्राति पूरयति, प्रा-विच्] filling the atmosphere; illuminating the sky, travelling through the atmosphere. -प्रुत् a. [अन्तरिक्षं प्रवते गच्छति, प्रु क्विप्] floating over the atmosphere, sweeping or going through it. -लोकः the intermediate region, regarded as a distinct world; त्रयो लोका एत एव वागेवायं लोकः (earth) मनोन्तरिक्षलोकः, प्राणो$सौ लोकः (heaven) Śat. Br. -शंसित a. sharpened in the atmosphere.-सद्यम् [अन्तरिक्षे सद्यं सदनं, सद् भावे यत्] dwelling or residence in the atmosphere.

अन्तरि [antari] री [rī] क्ष्य [kṣya], री क्ष्य a. [भवार्थे यत्] Aerial, atmospheric.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तरि/ अन्तर्- -अयतिto come between Mr2icch. ; ( perf. -अयां चकार)to conceal , cause to disappear S3is3. iii , 24 ; -एतिto stand in any one's way , separate; to exclude from( abl. , rarely gen. ); to pass over , omit; to disappear: Intens. -ईयते, to walk to and fro between (as a mediator) RV.

"https://sa.wiktionary.org/w/index.php?title=अन्तरि&oldid=201100" इत्यस्माद् प्रतिप्राप्तम्