अन्तरीक्ष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तरीक्षम्, क्ली, (अन्तर्मध्ये ऋक्षाणि नक्षत्राणि यस्य तत्, पृषोदरादित्वात् ऋकारस्य ईकारः ।) गगनं । इत्यमरः ॥ अभ्रकधातुः । इति राज- निर्घण्टः ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तरीक्ष¦ न॰ अन्तरिक्षवत्सर्व्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तरीक्ष¦ n. (-क्षं)
1. Sky, heaven.
2. Talc. E. See अन्तरिक्ष।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तरीक्ष n. = अन्तरिक्ष.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ANTARĪKṢA I : One of the seven sons of Murāsura, the other six being Tāmra, Śravaṇa, Vasu, Vibhāvasu, Nabhasvān and Aruṇa. After the death of their father they quarrelled with Śrī Kṛṣṇa and were killed by him. (Bhāgavata, Daśama Skandha, Chapter 59, Verse 19).


_______________________________
*12th word in left half of page 44 (+offset) in original book.

ANTARĪKṢA II : A Rājā named Antarīkṣa is men- tioned in the Bhāgavata.

Genealogy. Viṣṇu, Brahmā, Svāyambhuva, Priyavrata, Agnīdhra, Nābhi, Ṛṣabha, Antarīkṣa. Svāyambhuva Manu had two sons, Uttānapāda and Priyavrata. Dhruva was the son of Uttānapāda. Priyavrata married Barhiṣmatī, and they had eleven children including Agnīdhra. Agnīdhra married Pūrvacitti, a Deva wo- man, and they became parents to nine sons, viz. Nābhi, Kimpuruṣa, Hari, Ilāvṛta, Ramyaka, Hiraṇmaya, Kuru, Bhadrāśva and Ketumāla. Nābhi wedded Meru- devī, and to them were born 100 sons. The eldest son was Bharata, after whom this country (India) is named, i.e., Bhārata. Bhārata had 9 younger brothers, namely Kuśāvarta, Ilāvarta, Brahmāvarta, Malaya, Ketu, Bhadrasena, Indraspṛk, Vidarbha and Kīkaṭa.(** Rāmānuja's Bhāgavata (Malayalam) mentions one Āryāvarta also as Bharata's younger brother. But the name does not occur in the original. (See Bhāgavata, Chapter 4, Verse 10.)**)

These brothers had nine younger brothers who were all highly evolved yogīs. They were Kavi, Hari, Anta- rīkṣa, Prabuddha, Pippalāyana, Āvirhotra, Dramiḍa, Camasa and Karabhājana. (Bhāgavata, Pañcama Skandha, Chapters 1-4).


_______________________________
*13th word in left half of page 44 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अन्तरीक्ष&oldid=425182" इत्यस्माद् प्रतिप्राप्तम्